References

RRS, 10, 8.2
  laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi //Context
RRS, 10, 10.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /Context
RRS, 10, 10.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Context
RRS, 11, 30.2
  lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet //Context
RRS, 11, 35.1
  miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /Context
RRS, 11, 44.2
  ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //Context
RRS, 11, 50.1
  maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /Context
RRS, 11, 50.1
  maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /Context
RRS, 11, 50.2
  kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //Context
RRS, 11, 74.2
  tattadyogena saṃyuktā kajjalībandha ucyate //Context
RRS, 11, 105.2
  surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //Context
RRS, 11, 120.2
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Context
RRS, 2, 21.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Context
RRS, 2, 26.1
  pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /Context
RRS, 2, 34.2
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca //Context
RRS, 2, 45.1
  sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /Context
RRS, 2, 48.2
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //Context
RRS, 2, 52.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Context
RRS, 2, 67.2
  navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ //Context
RRS, 2, 71.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ /Context
RRS, 2, 81.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /Context
RRS, 2, 81.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /Context
RRS, 2, 85.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //Context
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Context
RRS, 2, 95.2
  sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ //Context
RRS, 2, 96.2
  vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //Context
RRS, 2, 97.1
  mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam /Context
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Context
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Context
RRS, 2, 112.1
  kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ /Context
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Context
RRS, 2, 119.2
  viṣeṇāmṛtayuktena girau marakatāhvaye /Context
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Context
RRS, 2, 159.1
  tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /Context
RRS, 2, 160.1
  tadbhasma mṛtakāntena samena saha yojayet /Context
RRS, 3, 29.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Context
RRS, 3, 74.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Context
RRS, 3, 84.2
  kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet //Context
RRS, 3, 87.1
  yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /Context
RRS, 3, 159.2
  rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /Context
RRS, 3, 163.1
  luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /Context
RRS, 3, 164.1
  rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /Context
RRS, 4, 38.1
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā /Context
RRS, 4, 67.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Context
RRS, 4, 72.2
  indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /Context
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Context
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Context
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Context
RRS, 5, 49.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Context
RRS, 5, 49.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /Context
RRS, 5, 104.1
  sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /Context
RRS, 5, 106.1
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /Context
RRS, 5, 106.2
  recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet //Context
RRS, 5, 126.1
  jambīrarasasaṃyukte darade taptamāyasam /Context
RRS, 5, 137.2
  triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet //Context
RRS, 5, 156.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Context
RRS, 5, 161.1
  palāśadravayuktena vaṃgapatraṃ pralepayet /Context
RRS, 5, 186.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //Context
RRS, 5, 221.1
  taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Context
RRS, 5, 223.1
  dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet /Context
RRS, 5, 228.2
  maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām //Context
RRS, 5, 243.2
  kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet /Context
RRS, 8, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Context
RRS, 8, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Context
RRS, 8, 15.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Context
RRS, 8, 18.1
  māsakṛtabaddhena rasena saha yojitam /Context
RRS, 8, 23.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Context
RRS, 8, 29.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context
RRS, 8, 31.1
  raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget /Context
RRS, 8, 33.2
  saṃspṛṣṭalohayorekalohasya parināśanam //Context
RRS, 8, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Context
RRS, 8, 36.1
  kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /Context
RRS, 8, 41.1
  tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /Context
RRS, 8, 68.1
  jalasaindhavayuktasya rasasya divasatrayam /Context
RRS, 8, 70.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Context
RRS, 8, 89.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Context
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Context