References

RCint, 3, 7.1
  bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /Context
RCint, 3, 8.3
  jambīradravasaṃyuktair nāgadoṣāpanuttaye //Context
RCint, 3, 29.1
  miśritau cedrase nāgavaṅgau vikrayahetunā /Context
RCint, 3, 66.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /Context
RCint, 3, 67.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Context
RCint, 3, 86.2
  pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //Context
RCint, 3, 99.2
  kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /Context
RCint, 3, 132.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Context
RCint, 3, 136.2
  rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //Context
RCint, 3, 147.1
  ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam /Context
RCint, 3, 157.2
  etāstu kevalamāroṭameva militā nibadhnanti /Context
RCint, 3, 159.2
  no previewContext
RCint, 3, 179.2
  nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //Context
RCint, 3, 206.2
  tāmbūlāntargate sūte kiṭṭabandho na jāyate //Context
RCint, 3, 222.2
  sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //Context
RCint, 4, 6.2
  bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //Context
RCint, 4, 14.1
  miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /Context
RCint, 4, 14.1
  miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /Context
RCint, 4, 33.1
  ekīkṛtya lohapātre pācayenmṛdunāgninā /Context
RCint, 4, 40.1
  kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /Context
RCint, 5, 10.1
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /Context
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Context
RCint, 6, 29.1
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet /Context
RCint, 6, 53.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Context
RCint, 7, 60.1
  hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /Context
RCint, 7, 78.2
  tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet /Context
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //Context
RCint, 8, 43.2
  vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //Context
RCint, 8, 44.2
  kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //Context
RCint, 8, 54.1
  sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /Context
RCint, 8, 56.1
  ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /Context
RCint, 8, 57.2
  hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //Context
RCint, 8, 75.2
  ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt //Context
RCint, 8, 82.2
  jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //Context
RCint, 8, 141.2
  pratyekamekamebhirmilitairvā tricaturān vārān //Context
RCint, 8, 182.1
  kebukatālakarīrān vārtākupaṭolaphaladalasametān /Context
RCint, 8, 195.2
  guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //Context
RCint, 8, 196.1
  dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /Context
RCint, 8, 202.1
  etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /Context
RCint, 8, 252.1
  melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /Context
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Context
RCint, 8, 262.2
  miśrayitvā palāśasya sarvāṅgarasabhāvitam //Context
RCint, 8, 263.2
  bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet //Context
RCint, 8, 276.1
  gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /Context