Fundstellen

ÅK, 1, 26, 151.2
  mūṣāpidhānayorbandhe randhrāṇaṃ suvilepayet //Kontext
ÅK, 1, 26, 152.1
  andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam /Kontext
ÅK, 1, 26, 152.1
  andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam /Kontext
ÅK, 1, 26, 152.1
  andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam /Kontext
ÅK, 1, 26, 152.1
  andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam /Kontext
RCūM, 5, 99.1
  mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam /Kontext
RCūM, 5, 99.1
  mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam /Kontext
RCūM, 5, 99.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RCūM, 5, 99.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RCūM, 5, 99.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RCūM, 5, 99.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RRS, 10, 5.1
  mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam /Kontext
RRS, 10, 5.1
  mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam /Kontext
RRS, 10, 5.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RRS, 10, 5.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RRS, 10, 5.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RRS, 10, 5.2
  andhraṇaṃ randhraṇaṃ caiva saṃśliṣṭaṃ saṃdhibandhanam //Kontext
RRS, 9, 65.3
  sūtendrarandhanārthaṃ hi rasavidbhir udīritam //Kontext