Fundstellen

RArṇ, 11, 110.1
  palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /Kontext
RArṇ, 12, 16.1
  niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /Kontext
RArṇ, 12, 51.2
  samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //Kontext
RArṇ, 12, 113.1
  tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /Kontext
RArṇ, 12, 123.1
  padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /Kontext
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Kontext
RArṇ, 12, 185.1
  bījāni sitaguñjāyāḥ puṣpayogena vāpayet /Kontext
RArṇ, 12, 241.1
  balipuṣpopahāreṇa tato devīṃ samarcayet /Kontext
RArṇ, 13, 17.2
  nārīkusumapālāśabījatailasamanvitaiḥ /Kontext
RArṇ, 15, 133.1
  cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /Kontext
RArṇ, 17, 2.2
  mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /Kontext
RArṇ, 17, 72.1
  bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /Kontext
RArṇ, 17, 84.1
  śākapallavapālāśakusumaiḥ saha saṃyutam /Kontext
RArṇ, 17, 126.1
  rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /Kontext
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Kontext
RArṇ, 6, 10.2
  agastyapuṣpatoyena kumudānāṃ rasena ca //Kontext
RArṇ, 6, 18.2
  umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /Kontext
RArṇ, 6, 22.1
  agastyapuṣpatoyena piṣṭvā sūraṇakandake /Kontext
RArṇ, 6, 53.1
  raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /Kontext
RArṇ, 6, 101.1
  śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /Kontext
RArṇ, 7, 34.0
  puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //Kontext
RArṇ, 7, 78.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Kontext
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Kontext
RArṇ, 8, 76.2
  koraṇḍakasya puṣpeṇa bakulasyārjunasya ca //Kontext
RArṇ, 8, 81.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Kontext
RArṇ, 8, 82.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Kontext