References

ŚdhSaṃh, 2, 11, 1.2
  dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //Context
ŚdhSaṃh, 2, 11, 4.1
  nāgavaṅgau prataptau ca gālitau tau niṣiñcayet /Context
ŚdhSaṃh, 2, 11, 5.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Context
ŚdhSaṃh, 2, 11, 11.2
  dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //Context
ŚdhSaṃh, 2, 11, 15.2
  tatastu gālite hemni kalko'yaṃ dīyate samaḥ //Context
ŚdhSaṃh, 2, 11, 17.2
  hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //Context
ŚdhSaṃh, 2, 11, 21.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Context
ŚdhSaṃh, 2, 11, 23.2
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Context
ŚdhSaṃh, 2, 11, 25.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Context
ŚdhSaṃh, 2, 11, 30.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Context
ŚdhSaṃh, 2, 11, 31.1
  tatkalkena bahirgolaṃ lepayedaṅgulonmitam /Context
ŚdhSaṃh, 2, 11, 31.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Context
ŚdhSaṃh, 2, 11, 38.2
  yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //Context
ŚdhSaṃh, 2, 11, 60.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //Context
ŚdhSaṃh, 2, 11, 61.1
  bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /Context
ŚdhSaṃh, 2, 11, 61.2
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //Context
ŚdhSaṃh, 2, 11, 65.1
  mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet /Context
ŚdhSaṃh, 2, 11, 66.1
  anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /Context
ŚdhSaṃh, 2, 11, 66.1
  anupānaiśca saṃyuktaṃ tattadrogaharaṃ param /Context
ŚdhSaṃh, 2, 11, 67.2
  tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet //Context
ŚdhSaṃh, 2, 11, 69.3
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //Context
ŚdhSaṃh, 2, 11, 78.1
  ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā /Context
ŚdhSaṃh, 2, 11, 79.2
  vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //Context
ŚdhSaṃh, 2, 11, 80.1
  taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /Context
ŚdhSaṃh, 2, 11, 81.2
  tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //Context
ŚdhSaṃh, 2, 11, 81.2
  tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //Context
ŚdhSaṃh, 2, 11, 82.1
  siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /Context
ŚdhSaṃh, 2, 11, 85.1
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Context
ŚdhSaṃh, 2, 11, 85.1
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Context
ŚdhSaṃh, 2, 11, 86.2
  hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //Context
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Context
ŚdhSaṃh, 2, 11, 96.1
  uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /Context
ŚdhSaṃh, 2, 11, 96.2
  dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //Context
ŚdhSaṃh, 2, 11, 98.2
  adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //Context
ŚdhSaṃh, 2, 11, 99.1
  vimardya dhārayed gharme pūrvavaccaiva tannayet /Context
ŚdhSaṃh, 2, 11, 99.2
  akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //Context
ŚdhSaṃh, 2, 11, 102.1
  nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe /Context
ŚdhSaṃh, 2, 11, 103.1
  tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati /Context
ŚdhSaṃh, 2, 12, 2.2
  budhaistasyeti nāmāni jñeyāni rasakarmasu //Context
ŚdhSaṃh, 2, 12, 4.1
  sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt /Context
ŚdhSaṃh, 2, 12, 7.2
  tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ //Context
ŚdhSaṃh, 2, 12, 12.1
  tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /Context
ŚdhSaṃh, 2, 12, 14.1
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /Context
ŚdhSaṃh, 2, 12, 17.2
  tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //Context
ŚdhSaṃh, 2, 12, 21.1
  mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /Context
ŚdhSaṃh, 2, 12, 24.2
  lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā //Context
ŚdhSaṃh, 2, 12, 25.2
  mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //Context
ŚdhSaṃh, 2, 12, 28.1
  tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /Context
ŚdhSaṃh, 2, 12, 30.2
  kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //Context
ŚdhSaṃh, 2, 12, 32.2
  niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //Context
ŚdhSaṃh, 2, 12, 34.1
  sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet /Context
ŚdhSaṃh, 2, 12, 35.2
  tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //Context
ŚdhSaṃh, 2, 12, 37.1
  taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /Context
ŚdhSaṃh, 2, 12, 39.1
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 39.2
  kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //Context
ŚdhSaṃh, 2, 12, 40.1
  dhṛtvā taṃ golakaṃ prājño mṛnmūṣāsaṃpuṭe'dhike /Context
ŚdhSaṃh, 2, 12, 44.1
  ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /Context
ŚdhSaṃh, 2, 12, 46.1
  mardayellepayettena tāmrapātrodaraṃ bhiṣak /Context
ŚdhSaṃh, 2, 12, 46.2
  aṅgulyardhapramāṇena tato ruddhvā ca tanmukham //Context
ŚdhSaṃh, 2, 12, 47.0
  pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //Context
ŚdhSaṃh, 2, 12, 47.0
  pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //Context
ŚdhSaṃh, 2, 12, 59.2
  tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //Context
ŚdhSaṃh, 2, 12, 62.2
  svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //Context
ŚdhSaṃh, 2, 12, 65.2
  tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //Context
ŚdhSaṃh, 2, 12, 72.2
  pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //Context
ŚdhSaṃh, 2, 12, 83.2
  ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet //Context
ŚdhSaṃh, 2, 12, 84.2
  tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam //Context
ŚdhSaṃh, 2, 12, 85.1
  taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /Context
ŚdhSaṃh, 2, 12, 87.1
  tulyāni tāni sūtena khalve kṣiptvā vimardayet /Context
ŚdhSaṃh, 2, 12, 89.2
  teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet //Context
ŚdhSaṃh, 2, 12, 90.1
  teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /Context
ŚdhSaṃh, 2, 12, 91.2
  lavaṇāpūrite bhāṇḍe dhārayettaṃ ca saṃpuṭam //Context
ŚdhSaṃh, 2, 12, 96.2
  mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //Context
ŚdhSaṃh, 2, 12, 97.2
  tayoḥ svāddviguṇo gandho mardayetkāñcanārakaiḥ //Context
ŚdhSaṃh, 2, 12, 99.1
  tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /Context
ŚdhSaṃh, 2, 12, 99.1
  tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /Context
ŚdhSaṃh, 2, 12, 100.1
  sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ /Context
ŚdhSaṃh, 2, 12, 101.2
  mudrayettena kalkena varāṭānāṃ mukhāni ca //Context
ŚdhSaṃh, 2, 12, 104.1
  yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā /Context
ŚdhSaṃh, 2, 12, 107.2
  tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ //Context
ŚdhSaṃh, 2, 12, 108.1
  kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /Context
ŚdhSaṃh, 2, 12, 109.2
  kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //Context
ŚdhSaṃh, 2, 12, 115.1
  hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ /Context
ŚdhSaṃh, 2, 12, 117.2
  viṣamaṃ ca jvaraṃ hanyādvikhyāto'yaṃ jvarāṅkuśaḥ /Context
ŚdhSaṃh, 2, 12, 121.2
  taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //Context
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Context
ŚdhSaṃh, 2, 12, 127.1
  yadā tāpo bhavettasya madhuraṃ tatra dīyate /Context
ŚdhSaṃh, 2, 12, 130.2
  jalayogaśca kartavyastena vīryaṃ bhavedrase //Context
ŚdhSaṃh, 2, 12, 133.2
  rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ //Context
ŚdhSaṃh, 2, 12, 135.2
  mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet //Context
ŚdhSaṃh, 2, 12, 138.1
  raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /Context
ŚdhSaṃh, 2, 12, 140.1
  dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ /Context
ŚdhSaṃh, 2, 12, 141.2
  hemāhvā palamātrā syāddantībījaṃ ca tatsamam //Context
ŚdhSaṃh, 2, 12, 143.1
  dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam /Context
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Context
ŚdhSaṃh, 2, 12, 150.1
  varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /Context
ŚdhSaṃh, 2, 12, 150.2
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //Context
ŚdhSaṃh, 2, 12, 150.2
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //Context
ŚdhSaṃh, 2, 12, 151.2
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ //Context
ŚdhSaṃh, 2, 12, 154.1
  tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ /Context
ŚdhSaṃh, 2, 12, 158.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ ca mukhāgataḥ //Context
ŚdhSaṃh, 2, 12, 172.2
  tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam //Context
ŚdhSaṃh, 2, 12, 173.1
  nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /Context
ŚdhSaṃh, 2, 12, 178.1
  jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /Context
ŚdhSaṃh, 2, 12, 178.2
  triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 183.2
  rasaḥ kuṣṭhakuṭhāro'yaṃ galatkuṣṭhanivāraṇaḥ //Context
ŚdhSaṃh, 2, 12, 184.2
  tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //Context
ŚdhSaṃh, 2, 12, 186.2
  caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 187.2
  viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet //Context
ŚdhSaṃh, 2, 12, 190.1
  triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /Context
ŚdhSaṃh, 2, 12, 197.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Context
ŚdhSaṃh, 2, 12, 202.2
  taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //Context
ŚdhSaṃh, 2, 12, 203.2
  niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam //Context
ŚdhSaṃh, 2, 12, 211.2
  virecanaṃ bhavettena takrabhaktaṃ sasaindhavam //Context
ŚdhSaṃh, 2, 12, 218.2
  dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //Context
ŚdhSaṃh, 2, 12, 221.2
  asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī //Context
ŚdhSaṃh, 2, 12, 226.2
  ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //Context
ŚdhSaṃh, 2, 12, 226.2
  ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām //Context
ŚdhSaṃh, 2, 12, 239.1
  raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /Context
ŚdhSaṃh, 2, 12, 242.2
  tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //Context
ŚdhSaṃh, 2, 12, 245.2
  madhūkajātīmadanarasaireṣāṃ vimardayet //Context
ŚdhSaṃh, 2, 12, 247.2
  prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ //Context
ŚdhSaṃh, 2, 12, 248.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān //Context
ŚdhSaṃh, 2, 12, 251.1
  pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā /Context
ŚdhSaṃh, 2, 12, 252.2
  kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //Context
ŚdhSaṃh, 2, 12, 253.2
  agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //Context
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Context
ŚdhSaṃh, 2, 12, 266.2
  asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate //Context
ŚdhSaṃh, 2, 12, 271.2
  bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Context
ŚdhSaṃh, 2, 12, 277.2
  tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //Context
ŚdhSaṃh, 2, 12, 279.1
  uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /Context
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Context
ŚdhSaṃh, 2, 12, 285.1
  palamātraṃ varākvāthaṃ pibedasyānupānakam /Context
ŚdhSaṃh, 2, 12, 288.2
  jayetsarvāmayānkālādidaṃ loharasāyanam //Context
ŚdhSaṃh, 2, 12, 293.1
  śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /Context