References

RArṇ, 1, 1.2
  yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //Context
RArṇ, 1, 6.2
  jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi //Context
RArṇ, 1, 9.1
  piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /Context
RArṇ, 1, 13.1
  karāmalakavat sāpi pratyakṣaṃ nopalabhyate /Context
RArṇ, 1, 17.3
  tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //Context
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Context
RArṇ, 1, 22.2
  tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //Context
RArṇ, 1, 23.2
  tāvattasya kuto buddhiḥ jāyate mṛtasūtake //Context
RArṇ, 1, 24.2
  teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //Context
RArṇ, 1, 26.2
  kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //Context
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Context
RArṇ, 1, 27.2
  tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //Context
RArṇ, 1, 28.2
  tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam //Context
RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Context
RArṇ, 1, 36.2
  mama deharaso yasmāt rasastenāyamucyate //Context
RArṇ, 1, 36.2
  mama deharaso yasmāt rasastenāyamucyate //Context
RArṇ, 1, 37.1
  darśanāt sparśanāt tasya bhakṣaṇāt smaraṇādapi /Context
RArṇ, 1, 38.2
  tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //Context
RArṇ, 1, 38.2
  tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //Context
RArṇ, 1, 43.2
  tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //Context
RArṇ, 1, 47.2
  āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //Context
RArṇ, 1, 48.2
  tasya nāsti priye siddhirjanmakoṭiśatairapi //Context
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Context
RArṇ, 1, 50.1
  śvāno'yaṃ jāyate devi yāvat janmasahasrakam /Context
RArṇ, 1, 52.2
  yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //Context
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Context
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Context
RArṇ, 1, 57.1
  siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /Context
RArṇ, 1, 57.2
  rasārṇavaṃ mahātantramidaṃ paramadurlabham //Context
RArṇ, 1, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 10, 1.3
  tanna jānāmi deveśa vaktumarhasi tattvataḥ //Context
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Context
RArṇ, 10, 3.1
  tasya nāmasahasrāṇi ayutānyarbudāni ca /Context
RArṇ, 10, 5.2
  nāśayet sakalān rogān valīpalitameva saḥ //Context
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Context
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Context
RArṇ, 10, 12.1
  ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt /Context
RArṇ, 10, 12.2
  vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā //Context
RArṇ, 10, 14.2
  sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //Context
RArṇ, 10, 15.1
  catuṣṭayī gatistasya nipuṇena tu labhyate /Context
RArṇ, 10, 16.0
  mantradhyānādinā tasya kṣīyate pañcamī gatiḥ //Context
RArṇ, 10, 19.1
  hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /Context
RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Context
RArṇ, 10, 25.2
  taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam //Context
RArṇ, 10, 26.1
  jāraṇā tatsamākhyātā tadevaṃ copalabhyate /Context
RArṇ, 10, 26.1
  jāraṇā tatsamākhyātā tadevaṃ copalabhyate /Context
RArṇ, 10, 28.2
  krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet //Context
RArṇ, 10, 33.1
  ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /Context
RArṇ, 10, 38.2
  meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /Context
RArṇ, 10, 40.2
  ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //Context
RArṇ, 10, 43.0
  tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //Context
RArṇ, 10, 44.2
  tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //Context
RArṇ, 10, 54.2
  tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //Context
RArṇ, 10, 60.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 11, 2.3
  tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //Context
RArṇ, 11, 4.2
  mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //Context
RArṇ, 11, 6.2
  dravanti tasya pāpāni kurvannapi na lipyate //Context
RArṇ, 11, 8.2
  tato mākṣikaśuddhaṃ ca suvarṇaṃ tadanantaram //Context
RArṇ, 11, 14.2
  pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //Context
RArṇ, 11, 15.2
  ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //Context
RArṇ, 11, 15.2
  ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //Context
RArṇ, 11, 18.3
  marditaṃ carate devi seyaṃ samukhajāraṇā //Context
RArṇ, 11, 18.3
  marditaṃ carate devi seyaṃ samukhajāraṇā //Context
RArṇ, 11, 21.1
  tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /Context
RArṇ, 11, 22.1
  anena sakalaṃ devi cāraṇāvastu bhāvayet /Context
RArṇ, 11, 24.2
  śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt //Context
RArṇ, 11, 26.2
  tumburustiktaśākaṃ vāpyeṣām ekarasena tu /Context
RArṇ, 11, 29.2
  kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //Context
RArṇ, 11, 35.1
  nidhāya tāmrapātre tu gharṣayettacca suvrate /Context
RArṇ, 11, 39.2
  kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //Context
RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Context
RArṇ, 11, 44.2
  ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //Context
RArṇ, 11, 47.2
  sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //Context
RArṇ, 11, 55.2
  khallāntaścārayettacca śulvavāsanayā saha //Context
RArṇ, 11, 57.3
  abhrakoparasān kṣipraṃ mukhenaiva caratyayam //Context
RArṇ, 11, 62.1
  krameṇānena deveśi jāryate divasais tribhiḥ /Context
RArṇ, 11, 64.0
  caturguṇena vastreṇa pīḍito nirmalaśca saḥ //Context
RArṇ, 11, 65.2
  sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //Context
RArṇ, 11, 67.2
  ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //Context
RArṇ, 11, 69.1
  krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /Context
RArṇ, 11, 71.2
  caturguṇe lakṣavedhī sa bhaved bhūcaro rasaḥ //Context
RArṇ, 11, 81.2
  anena kramayogena sarvasattvāni jārayet //Context
RArṇ, 11, 85.2
  vahnisūtakayor vairaṃ tayormitreṇa mitratā //Context
RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Context
RArṇ, 11, 96.1
  sāraṇāyantramadhyasthaṃ tenaiva saha sārayet /Context
RArṇ, 11, 99.2
  kaṭutumbasya bījāni tasyārdhena tu dāpayet //Context
RArṇ, 11, 100.2
  vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //Context
RArṇ, 11, 103.2
  ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet //Context
RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Context
RArṇ, 11, 116.1
  ahorātreṇa tadbījaṃ sūtako grasati priye /Context
RArṇ, 11, 116.2
  tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //Context
RArṇ, 11, 118.2
  tato garbhe patatyāśu jārayet tat sukhena tu //Context
RArṇ, 11, 120.3
  taṃ grāsadvādaśāṃśena kacchapena tu jārayet //Context
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Context
RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Context
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Context
RArṇ, 11, 129.2
  tanmadhye sthāpayet sūtam adhovātena dhāmayet //Context
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Context
RArṇ, 11, 133.1
  anena kramayogena hy ekādaśaguṇaṃ bhavet /Context
RArṇ, 11, 135.2
  sadratnaṃ lepayettena pradravet rasamadhyataḥ //Context
RArṇ, 11, 136.2
  jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //Context
RArṇ, 11, 139.1
  saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /Context
RArṇ, 11, 139.2
  tribhāgaṃ sūtakendrasya tenaiva saha sārayet //Context
RArṇ, 11, 140.1
  mūṣāmadhyasthite tasmin punastenaiva jārayet /Context
RArṇ, 11, 140.1
  mūṣāmadhyasthite tasmin punastenaiva jārayet /Context
RArṇ, 11, 141.1
  anena kramayogena yadi jīrṇā triśṛṅkhalā /Context
RArṇ, 11, 142.2
  bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ //Context
RArṇ, 11, 143.1
  tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /Context
RArṇ, 11, 144.2
  tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //Context
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Context
RArṇ, 11, 147.1
  sārayet tena bījena lakṣavedhamavāpnuyāt /Context
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 156.1
  caturguṇe'yutaṃ devi krameṇānena vardhayet /Context
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 159.2
  jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //Context
RArṇ, 11, 160.1
  tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /Context
RArṇ, 11, 161.1
  tena sūtena saṃliptaṃ triśūlaṃ himaśailaje /Context
RArṇ, 11, 161.2
  tena śūlena nihato dānavo baladarpitaḥ //Context
RArṇ, 11, 163.1
  ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /Context
RArṇ, 11, 167.1
  kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari /Context
RArṇ, 11, 168.1
  prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /Context
RArṇ, 11, 170.2
  dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet //Context
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Context
RArṇ, 11, 171.2
  kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //Context
RArṇ, 11, 173.1
  gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /Context
RArṇ, 11, 177.1
  tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /Context
RArṇ, 11, 179.1
  bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /Context
RArṇ, 11, 180.2
  tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //Context
RArṇ, 11, 180.2
  tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //Context
RArṇ, 11, 182.2
  tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /Context
RArṇ, 11, 182.3
  karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //Context
RArṇ, 11, 184.1
  kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /Context
RArṇ, 11, 184.2
  taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //Context
RArṇ, 11, 186.0
  pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //Context
RArṇ, 11, 192.2
  kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //Context
RArṇ, 11, 193.1
  hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /Context
RArṇ, 11, 195.2
  tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //Context
RArṇ, 11, 199.2
  lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //Context
RArṇ, 11, 200.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Context
RArṇ, 11, 214.2
  tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //Context
RArṇ, 11, 217.1
  tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /Context
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Context
RArṇ, 11, 221.1
  sa hi krāmati loheṣu tena kuryādrasāyanam /Context
RArṇ, 11, 221.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 12, 3.2
  tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ //Context
RArṇ, 12, 5.1
  rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /Context
RArṇ, 12, 6.1
  tena pattrarasenaiva sādhayedgaganaṃ punaḥ /Context
RArṇ, 12, 6.2
  saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /Context
RArṇ, 12, 7.1
  māsamātreṇa deveśi jīryate tat samaṃ same /Context
RArṇ, 12, 9.2
  gandhake samajīrṇe 'smin śatavedhī raso bhavet //Context
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Context
RArṇ, 12, 10.2
  taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //Context
RArṇ, 12, 11.2
  punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //Context
RArṇ, 12, 12.1
  rasendraṃ mardayettena gatadehaṃ tu kārayet /Context
RArṇ, 12, 12.2
  lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /Context
RArṇ, 12, 13.2
  tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //Context
RArṇ, 12, 14.1
  taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /Context
RArṇ, 12, 14.1
  taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /Context
RArṇ, 12, 14.2
  lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //Context
RArṇ, 12, 15.2
  śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /Context
RArṇ, 12, 15.3
  tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //Context
RArṇ, 12, 18.0
  tena bhakṣitamātreṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 19.2
  ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //Context
RArṇ, 12, 20.1
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /Context
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Context
RArṇ, 12, 21.2
  tena tailena deveśi rasaṃ saṃkocayed budhaḥ //Context
RArṇ, 12, 22.0
  tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //Context
RArṇ, 12, 23.2
  saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam //Context
RArṇ, 12, 24.2
  kālikārahitaṃ tena jāyate kanakaprabham //Context
RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Context
RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Context
RArṇ, 12, 28.2
  tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ //Context
RArṇ, 12, 29.1
  saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /Context
RArṇ, 12, 29.1
  saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /Context
RArṇ, 12, 30.1
  dvisaptāhaṃ rase tasyā mardanādvaravarṇini /Context
RArṇ, 12, 34.2
  anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //Context
RArṇ, 12, 35.2
  tasya tu praviśejjīvo mṛtasyāpi varānane //Context
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Context
RArṇ, 12, 39.1
  nirgandhā jāyate tu ghātayettadrasāyanam /Context
RArṇ, 12, 39.1
  nirgandhā jāyate sā tu ghātayettadrasāyanam /Context
RArṇ, 12, 45.1
  tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /Context
RArṇ, 12, 45.2
  ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //Context
RArṇ, 12, 46.1
  tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /Context
RArṇ, 12, 47.2
  tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //Context
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Context
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Context
RArṇ, 12, 49.1
  tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /Context
RArṇ, 12, 50.2
  taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam /Context
RArṇ, 12, 50.3
  narasārarasenaiva tenaivaikatra mardayet /Context
RArṇ, 12, 50.4
  tatkṣaṇājjāyate bandho rasasya rasakasya ca //Context
RArṇ, 12, 53.2
  tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam /Context
RArṇ, 12, 54.2
  anale dhāmayettat tu sutaptajvalanaprabham //Context
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Context
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Context
RArṇ, 12, 56.3
  tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //Context
RArṇ, 12, 59.3
  pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //Context
RArṇ, 12, 60.1
  tasya tailasya madhye tu prakṣipet khecarīrasam /Context
RArṇ, 12, 61.1
  pūrvauṣadhyā tu taddevi gaganaṃ medinītale /Context
RArṇ, 12, 62.1
  baddhvā poṭalikāṃ tena gaganaṃ tena jārayate /Context
RArṇ, 12, 62.1
  baddhvā poṭalikāṃ tena gaganaṃ tena jārayate /Context
RArṇ, 12, 66.2
  jārayedgandhakaṃ tu jārayet sāpi tālakam //Context
RArṇ, 12, 66.2
  jārayedgandhakaṃ sā tu jārayet sāpi tālakam //Context
RArṇ, 12, 67.1
  kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet /Context
RArṇ, 12, 67.1
  kāñcanaṃ jārayet sāpi rasendraṃ ca baddhayet /Context
RArṇ, 12, 67.2
  pravālaṃ jārayet tu gaganaṃ drāvayet tathā /Context
RArṇ, 12, 67.3
  vajraṃ ca ghātayet tu sarvasattvaṃ ca pātayet //Context
RArṇ, 12, 73.2
  naiva jānanti mūḍhāste devamohena mohitāḥ //Context
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Context
RArṇ, 12, 76.2
  kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //Context
RArṇ, 12, 77.2
  na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //Context
RArṇ, 12, 78.1
  yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /Context
RArṇ, 12, 78.2
  dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //Context
RArṇ, 12, 85.1
  kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /Context
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Context
RArṇ, 12, 86.2
  taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī //Context
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Context
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Context
RArṇ, 12, 88.1
  prasvedāttasya gātrasya rasarājaśca vedhyate /Context
RArṇ, 12, 89.1
  lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /Context
RArṇ, 12, 91.2
  jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 12, 93.1
  veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /Context
RArṇ, 12, 94.2
  vṛścikālyā ca tatpattraṃ lepitaṃ veṣṭayettataḥ //Context
RArṇ, 12, 95.1
  tattāraṃ mriyate devi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 95.2
  sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //Context
RArṇ, 12, 102.0
  bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //Context
RArṇ, 12, 103.2
  rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //Context
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Context
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Context
RArṇ, 12, 110.1
  tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /Context
RArṇ, 12, 111.1
  tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /Context
RArṇ, 12, 112.2
  ekameva bhavennālaṃ tasya roma tu veṣṭanam //Context
RArṇ, 12, 113.1
  tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /Context
RArṇ, 12, 113.2
  tatpattrāṇi ca deveśi śukapicchanibhāni ca /Context
RArṇ, 12, 113.3
  tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //Context
RArṇ, 12, 114.1
  jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /Context
RArṇ, 12, 121.1
  anenaiva prakāreṇa niśārdhaṃ hema śodhayet /Context
RArṇ, 12, 121.2
  guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //Context
RArṇ, 12, 121.2
  guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //Context
RArṇ, 12, 124.3
  lakṣayojanato devi jñeyā sthalapadminī //Context
RArṇ, 12, 125.1
  tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /Context
RArṇ, 12, 126.1
  mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /Context
RArṇ, 12, 127.1
  tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /Context
RArṇ, 12, 128.2
  tenaiva sarvalohāni sahasrāṃśena vedhayet //Context
RArṇ, 12, 130.1
  tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /Context
RArṇ, 12, 131.1
  kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /Context
RArṇ, 12, 136.1
  tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /Context
RArṇ, 12, 136.2
  dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 12, 138.2
  sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //Context
RArṇ, 12, 139.1
  tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /Context
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Context
RArṇ, 12, 146.2
  ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //Context
RArṇ, 12, 147.1
  taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /Context
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Context
RArṇ, 12, 149.2
  sparśavedhe tu jñeyā sarvakāryārthasādhinī //Context
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Context
RArṇ, 12, 152.1
  sthitā gomatītīre gaṅgāyām arbude girau /Context
RArṇ, 12, 153.1
  tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /Context
RArṇ, 12, 157.0
  tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //Context
RArṇ, 12, 159.2
  rasaṃ mūrchāpayet tena cakramardena mardayet //Context
RArṇ, 12, 162.2
  yuktaṃ lohamanenaiva jambīrarasasaṃyutam /Context
RArṇ, 12, 164.1
  ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /Context
RArṇ, 12, 164.2
  sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //Context
RArṇ, 12, 169.1
  tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /Context
RArṇ, 12, 175.1
  śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /Context
RArṇ, 12, 175.2
  śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //Context
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Context
RArṇ, 12, 177.2
  tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //Context
RArṇ, 12, 178.1
  tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /Context
RArṇ, 12, 179.1
  devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /Context
RArṇ, 12, 179.2
  śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //Context
RArṇ, 12, 180.2
  athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //Context
RArṇ, 12, 186.2
  anena manunā proktā siddhirbhavati nānyathā /Context
RArṇ, 12, 188.1
  sahaikatra bhavettāraṃ tasya gandhavivarjitam /Context
RArṇ, 12, 191.3
  candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //Context
RArṇ, 12, 193.2
  caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /Context
RArṇ, 12, 194.1
  pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ /Context
RArṇ, 12, 194.3
  āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //Context
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Context
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Context
RArṇ, 12, 195.2
  candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /Context
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Context
RArṇ, 12, 197.2
  mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //Context
RArṇ, 12, 198.0
  ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //Context
RArṇ, 12, 199.1
  tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /Context
RArṇ, 12, 203.1
  bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ /Context
RArṇ, 12, 203.2
  te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //Context
RArṇ, 12, 206.1
  sparśakartarī chāyākartarī dhūmakartarī /Context
RArṇ, 12, 206.2
  jvālākartarī caiva śaktirghorasya kartarī //Context
RArṇ, 12, 208.1
  tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /Context
RArṇ, 12, 209.2
  mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //Context
RArṇ, 12, 210.1
  dīpenārādhayettāṃ tu stambhayeddhūpanena ca /Context
RArṇ, 12, 210.2
  viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet //Context
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Context
RArṇ, 12, 214.2
  keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //Context
RArṇ, 12, 216.2
  viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam //Context
RArṇ, 12, 217.2
  tat puṭena ca deveśi sindūrāruṇasaṃnibham /Context
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Context
RArṇ, 12, 218.2
  sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //Context
RArṇ, 12, 222.2
  yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //Context
RArṇ, 12, 224.1
  athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /Context
RArṇ, 12, 224.1
  athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /Context
RArṇ, 12, 224.2
  tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //Context
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Context
RArṇ, 12, 226.2
  taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //Context
RArṇ, 12, 227.2
  niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //Context
RArṇ, 12, 227.2
  niṣiktaṃ tacca varte 'yaṃ tāraṃ bhavati śobhanam //Context
RArṇ, 12, 229.2
  asyāyutaṃ japet /Context
RArṇ, 12, 234.2
  tayā saṃjīvitā daityā ye mṛtā devasaṃgare //Context
RArṇ, 12, 235.0
  nikṣiptā martyaloke samyak te kathayāmyaham //Context
RArṇ, 12, 237.1
  dakṣiṇe ca taṭe tasyāḥ kadalīnagaraṃ param /Context
RArṇ, 12, 237.2
  tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ //Context
RArṇ, 12, 238.2
  suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau //Context
RArṇ, 12, 240.3
  muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam //Context
RArṇ, 12, 242.0
  tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //Context
RArṇ, 12, 243.2
  tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān /Context
RArṇ, 12, 244.2
  gṛhītvā tatprayatnena nijasthānaṃ samāśrayet //Context
RArṇ, 12, 245.2
  saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /Context
RArṇ, 12, 245.2
  saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /Context
RArṇ, 12, 245.4
  mardayettena toyena pibettattu vicakṣaṇaḥ //Context
RArṇ, 12, 245.4
  mardayettena toyena pibettattu vicakṣaṇaḥ //Context
RArṇ, 12, 247.2
  avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ //Context
RArṇ, 12, 248.2
  mardayettena toyena saptavāraṃ tu svedayet //Context
RArṇ, 12, 249.0
  sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //Context
RArṇ, 12, 250.1
  athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /Context
RArṇ, 12, 251.0
  tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //Context
RArṇ, 12, 258.1
  dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /Context
RArṇ, 12, 260.2
  tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //Context
RArṇ, 12, 261.2
  tasmāduttarato devi kampākhyaṃ nagaraṃ param //Context
RArṇ, 12, 265.2
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam //Context
RArṇ, 12, 267.2
  tena lepitamātreṇa śulvaṃ bhavati kāñcanam //Context
RArṇ, 12, 268.1
  niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /Context
RArṇ, 12, 269.1
  tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /Context
RArṇ, 12, 269.2
  tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //Context
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Context
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Context
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 274.3
  yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //Context
RArṇ, 12, 276.2
  pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /Context
RArṇ, 12, 279.2
  bahirantaśca deveśi vedhakaṃ tat prakīrtitam //Context
RArṇ, 12, 280.2
  eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //Context
RArṇ, 12, 280.2
  eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //Context
RArṇ, 12, 281.2
  yadā tadbudbudākāraṃ tadā śailodakaṃ bhavet /Context
RArṇ, 12, 281.3
  anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam //Context
RArṇ, 12, 286.2
  tasya paścimato devi yojanadvitaye punaḥ /Context
RArṇ, 12, 289.0
  tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //Context
RArṇ, 12, 290.2
  yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //Context
RArṇ, 12, 291.1
  tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /Context
RArṇ, 12, 292.1
  aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /Context
RArṇ, 12, 296.2
  caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //Context
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Context
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Context
RArṇ, 12, 304.1
  athavā taṃ rasaṃ hemnā hemabhasma tato balī /Context
RArṇ, 12, 304.2
  mardayettena toyena dhāmayet khadirāgninā //Context
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Context
RArṇ, 12, 307.1
  atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /Context
RArṇ, 12, 308.1
  paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /Context
RArṇ, 12, 312.1
  tenodakena saṃmardya abhrakaṃ kvāthayet priye /Context
RArṇ, 12, 313.1
  athavā rasakarṣaikaṃ tajjalena tu mardayet /Context
RArṇ, 12, 313.2
  iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /Context
RArṇ, 12, 313.3
  kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //Context
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Context
RArṇ, 12, 315.2
  yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //Context
RArṇ, 12, 316.1
  kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /Context
RArṇ, 12, 320.0
  tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam //Context
RArṇ, 12, 321.2
  sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //Context
RArṇ, 12, 322.1
  śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /Context
RArṇ, 12, 325.2
  tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //Context
RArṇ, 12, 326.0
  kālajñānaṃ bhavettasya jīvedayutapañcakam //Context
RArṇ, 12, 327.2
  taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //Context
RArṇ, 12, 331.2
  dhāryamāṇā mukhe tu sahasrāyuṣkarī bhavet //Context
RArṇ, 12, 332.1
  dvitīyasāraṇāyogādayutaṃ vedhayettu /Context
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Context
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Context
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Context
RArṇ, 12, 334.2
  koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //Context
RArṇ, 12, 336.1
  dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /Context
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Context
RArṇ, 12, 337.2
  vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /Context
RArṇ, 12, 338.1
  nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /Context
RArṇ, 12, 338.2
  tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari //Context
RArṇ, 12, 339.2
  triguṇe gandhake jīrṇe tena hema tu kārayet //Context
RArṇ, 12, 340.2
  tadbhasma sūtake jāryaṃ rasendrasya same samam //Context
RArṇ, 12, 341.1
  tena sūtakajīrṇena vajraratnaṃ tu jārayet /Context
RArṇ, 12, 341.2
  tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //Context
RArṇ, 12, 342.1
  tadbhasma jārayate sūte triguṇe tu surārcite /Context
RArṇ, 12, 342.2
  hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //Context
RArṇ, 12, 342.2
  hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //Context
RArṇ, 12, 343.1
  trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /Context
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Context
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Context
RArṇ, 12, 344.1
  tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /Context
RArṇ, 12, 347.1
  guṭikā varārohe madhuratrayasaṃyutā /Context
RArṇ, 12, 349.1
  secayettat tathāveṣṭya guhyasthāne nidhāpayet /Context
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Context
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Context
RArṇ, 12, 353.2
  akṣayo hy ajaraścaiva bhavettena mahābalaḥ /Context
RArṇ, 12, 355.2
  ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //Context
RArṇ, 12, 361.2
  bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //Context
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Context
RArṇ, 12, 378.2
  tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //Context
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Context
RArṇ, 12, 381.2
  taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //Context
RArṇ, 13, 2.2
  yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā /Context
RArṇ, 13, 2.2
  yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā /Context
RArṇ, 13, 5.2
  vasudehakaro devi sāmānyo hi bhavedayam //Context
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Context
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Context
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Context
RArṇ, 13, 22.2
  tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //Context
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Context
RArṇ, 13, 26.2
  jīvettena pramāṇena vajravallī yathā rasaḥ //Context
RArṇ, 13, 31.2
  anena drutiyogena dehalohakaro rasaḥ //Context
RArṇ, 14, 2.2
  tadrajo rasarājasya bandhane jāraṇe hitam //Context
RArṇ, 14, 3.2
  dvipadī rajasāmardya yāvattat kalkatāṃ gatam //Context
RArṇ, 14, 6.1
  naṣṭapiṣṭaṃ catuṣkaṃ tadandhayitvā puṭettataḥ /Context
RArṇ, 14, 14.0
  evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //Context
RArṇ, 14, 19.1
  vedhayettatpramāṇena dhātūṃścaiva śarīrakam /Context
RArṇ, 14, 20.2
  tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //Context
RArṇ, 14, 23.0
  śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //Context
RArṇ, 14, 24.2
  tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //Context
RArṇ, 14, 27.2
  śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //Context
RArṇ, 14, 31.2
  saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //Context
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Context
RArṇ, 14, 41.2
  puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //Context
RArṇ, 14, 42.2
  yāvacchakrodayaprakhyo jāyate sa rasaḥ priye //Context
RArṇ, 14, 44.1
  jārayitvā rasaṃ taddhi punastenaiva jārayet /Context
RArṇ, 14, 44.1
  jārayitvā rasaṃ taddhi punastenaiva jārayet /Context
RArṇ, 14, 45.1
  vedhayettatpramāṇena dhātuṃ caiva śarīrakam /Context
RArṇ, 14, 46.1
  anena kramayogena yāvacchakyaṃ tu mārayet /Context
RArṇ, 14, 46.2
  tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //Context
RArṇ, 14, 49.2
  rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //Context
RArṇ, 14, 53.0
  anenaiva pradānena bandhameti mahārasaḥ //Context
RArṇ, 14, 55.2
  gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam //Context
RArṇ, 14, 56.2
  vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //Context
RArṇ, 14, 58.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Context
RArṇ, 14, 58.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Context
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Context
RArṇ, 14, 62.1
  tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 14, 62.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 63.2
  tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam //Context
RArṇ, 14, 64.1
  taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā /Context
RArṇ, 14, 65.2
  sahasrāṃśena tenaiva sarvalohāni vedhayet //Context
RArṇ, 14, 67.1
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /Context
RArṇ, 14, 68.1
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 14, 70.1
  ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet /Context
RArṇ, 14, 70.2
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //Context
RArṇ, 14, 71.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 72.1
  tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca /Context
RArṇ, 14, 73.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Context
RArṇ, 14, 73.2
  anena kramayogena vahennāgaṃ ca ṣaḍguṇam //Context
RArṇ, 14, 74.1
  tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā /Context
RArṇ, 14, 74.2
  rañjayet tat prayatnena yāvat kuṅkumasaṃnibham //Context
RArṇ, 14, 79.2
  tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //Context
RArṇ, 14, 80.2
  tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Context
RArṇ, 14, 82.2
  mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //Context
RArṇ, 14, 84.1
  tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /Context
RArṇ, 14, 84.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 85.1
  taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /Context
RArṇ, 14, 87.1
  tadbhasma tu punaḥ paścād gopittena tu mardayet /Context
RArṇ, 14, 87.2
  tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //Context
RArṇ, 14, 89.1
  tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /Context
RArṇ, 14, 90.1
  tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /Context
RArṇ, 14, 90.2
  anena kramayogeṇa vaṅgabhasma prajāyate //Context
RArṇ, 14, 91.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 14, 91.2
  tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 93.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Context
RArṇ, 14, 96.1
  tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /Context
RArṇ, 14, 96.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 97.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Context
RArṇ, 14, 99.1
  tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /Context
RArṇ, 14, 99.2
  mardayettaptakhallena bhasmībhavati tatkṣaṇāt //Context
RArṇ, 14, 100.2
  ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //Context
RArṇ, 14, 101.1
  tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 14, 101.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 102.1
  tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /Context
RArṇ, 14, 102.1
  tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /Context
RArṇ, 14, 104.1
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham /Context
RArṇ, 14, 104.2
  tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //Context
RArṇ, 14, 105.1
  anena kramayogeṇa saptasaṃkalikākramāt /Context
RArṇ, 14, 105.2
  tadbhasma jārayet paścāt sāraṇātrayasāritam //Context
RArṇ, 14, 106.1
  lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /Context
RArṇ, 14, 108.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 14, 110.1
  ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 14, 111.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //Context
RArṇ, 14, 112.0
  ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //Context
RArṇ, 14, 116.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Context
RArṇ, 14, 118.2
  tat sarvaṃ jāyate bhasma śaṅkhakundendusaṃnibham //Context
RArṇ, 14, 119.1
  tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /Context
RArṇ, 14, 120.1
  anena kramayogeṇa mārayecca pṛthak pṛthak /Context
RArṇ, 14, 120.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Context
RArṇ, 14, 126.2
  pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet //Context
RArṇ, 14, 127.1
  stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /Context
RArṇ, 14, 128.1
  devadālī śaṅkhapuṣpī tadrasena tu mardayet /Context
RArṇ, 14, 129.0
  tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //Context
RArṇ, 14, 130.3
  ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //Context
RArṇ, 14, 131.2
  raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //Context
RArṇ, 14, 135.2
  anena kramayogeṇa saptasaṃkalikāṃ kuru //Context
RArṇ, 14, 136.1
  śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /Context
RArṇ, 14, 136.2
  taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā //Context
RArṇ, 14, 137.1
  punastaṃ rañjayet paścāt tīkṣṇaśulvakapālinā /Context
RArṇ, 14, 137.2
  punastaṃ rañjayet paścāt nāgābhrākakapālinā //Context
RArṇ, 14, 138.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Context
RArṇ, 14, 140.2
  tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //Context
RArṇ, 14, 141.1
  tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /Context
RArṇ, 14, 141.2
  tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ //Context
RArṇ, 14, 142.1
  hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /Context
RArṇ, 14, 142.2
  catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //Context
RArṇ, 14, 143.1
  aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /Context
RArṇ, 14, 144.1
  tattulyaṃ mārayeddhema kāñcanārarase puṭet /Context
RArṇ, 14, 144.2
  tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca //Context
RArṇ, 14, 145.2
  candrārkaṃ rañjayettena śatāṃśena tu vedhayet //Context
RArṇ, 14, 146.2
  tadbhasma mardayet paścāt svarṇapattrarasena tu //Context
RArṇ, 14, 147.0
  tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //Context
RArṇ, 14, 148.2
  rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //Context
RArṇ, 14, 150.2
  ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //Context
RArṇ, 14, 154.2
  susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //Context
RArṇ, 14, 157.2
  anena kramayogeṇa saptavārāṃśca dāpayet /Context
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Context
RArṇ, 14, 158.2
  andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //Context
RArṇ, 14, 162.0
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //Context
RArṇ, 14, 165.1
  uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /Context
RArṇ, 14, 165.2
  drutā vajrāstu tenaiva melanīyāstu pārvati //Context
RArṇ, 14, 166.0
  drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ //Context
RArṇ, 14, 169.1
  kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā /Context
RArṇ, 14, 171.0
  na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //Context
RArṇ, 14, 174.0
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 15, 4.2
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //Context
RArṇ, 15, 11.3
  tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //Context
RArṇ, 15, 13.2
  tadbhasma melayet sūte samabhāge vicakṣaṇaḥ //Context
RArṇ, 15, 17.2
  saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //Context
RArṇ, 15, 18.1
  palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca /Context
RArṇ, 15, 18.3
  tadbhasma jāyate kṣipraṃ śuddhahemasamaprabham //Context
RArṇ, 15, 19.1
  tadbhasma rasarāje tu punarhemnā ca melayet /Context
RArṇ, 15, 21.2
  samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu /Context
RArṇ, 15, 23.1
  asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /Context
RArṇ, 15, 24.0
  dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati //Context
RArṇ, 15, 25.1
  samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /Context
RArṇ, 15, 26.1
  taccūrṇam abhrakaṃ caiva rasena saha mardayet /Context
RArṇ, 15, 27.1
  dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati /Context
RArṇ, 15, 27.2
  samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //Context
RArṇ, 15, 28.2
  taccūrṇam abhrakaṃ caiva rasena saha mardayet //Context
RArṇ, 15, 29.2
  sa rasaḥ sāritaścaiva sarvalohāni vidhyati //Context
RArṇ, 15, 38.5
  vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /Context
RArṇ, 15, 40.2
  dinamekamidaṃ devi mardayitvā mṛto bhavet //Context
RArṇ, 15, 41.1
  caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /Context
RArṇ, 15, 45.1
  tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /Context
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Context
RArṇ, 15, 48.2
  bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /Context
RArṇ, 15, 49.1
  sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /Context
RArṇ, 15, 52.2
  naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //Context
RArṇ, 15, 53.1
  tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Context
RArṇ, 15, 54.2
  tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //Context
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Context
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Context
RArṇ, 15, 59.2
  tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //Context
RArṇ, 15, 62.1
  tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 67.2
  palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //Context
RArṇ, 15, 68.2
  śodhayet tat prayatnena yāvannirmalatāṃ vrajet //Context
RArṇ, 15, 69.1
  tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /Context
RArṇ, 15, 70.1
  śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /Context
RArṇ, 15, 73.1
  naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ /Context
RArṇ, 15, 75.1
  naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ /Context
RArṇ, 15, 76.2
  hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //Context
RArṇ, 15, 78.2
  caturguṇena tenaiva sahasrāṃśena kāñcanam //Context
RArṇ, 15, 79.1
  anena kramayogeṇa sapta saṃkalikā yadi /Context
RArṇ, 15, 80.1
  taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /Context
RArṇ, 15, 80.2
  sarvavyādhiharo devi palaike tasya bhakṣite //Context
RArṇ, 15, 88.2
  anena kramayogeṇa jāyate gandhapiṣṭikā //Context
RArṇ, 15, 89.3
  ātape sthāpayeddevi kanakasya rasena tat //Context
RArṇ, 15, 94.2
  stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //Context
RArṇ, 15, 96.1
  aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /Context
RArṇ, 15, 96.2
  tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 15, 97.1
  tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /Context
RArṇ, 15, 97.2
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //Context
RArṇ, 15, 98.0
  tattāraṃ jāyate hema siddhayogeśvarīmatam //Context
RArṇ, 15, 101.0
  tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 15, 102.1
  tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /Context
RArṇ, 15, 102.3
  mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt //Context
RArṇ, 15, 103.1
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /Context
RArṇ, 15, 106.1
  udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /Context
RArṇ, 15, 110.2
  dve pale śuddhasūtasya dinamekaṃ tu tena vai //Context
RArṇ, 15, 114.3
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 15, 115.1
  tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /Context
RArṇ, 15, 119.1
  taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 120.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Context
RArṇ, 15, 124.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 15, 125.2
  golakaṃ kārayettena mardayitvā drutaṃ kṛtam //Context
RArṇ, 15, 127.1
  sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /Context
RArṇ, 15, 128.1
  bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /Context
RArṇ, 15, 128.2
  samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /Context
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Context
RArṇ, 15, 130.3
  varṣeṇaikena sa bhavet valīpalitavarjitaḥ //Context
RArṇ, 15, 137.1
  ebhir marditasūtasya punarjanma na vidyate /Context
RArṇ, 15, 138.3
  ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //Context
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Context
RArṇ, 15, 141.3
  palāśamūlatoyaṃ ca mardayettena sūtakam //Context
RArṇ, 15, 146.2
  naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //Context
RArṇ, 15, 156.2
  taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //Context
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Context
RArṇ, 15, 166.1
  piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /Context
RArṇ, 15, 168.1
  mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ /Context
RArṇ, 15, 169.0
  ukto nigalabandho 'yaṃ putrasyāpi na kathyate //Context
RArṇ, 15, 173.1
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /Context
RArṇ, 15, 179.1
  ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ /Context
RArṇ, 15, 185.1
  piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /Context
RArṇ, 15, 190.1
  dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /Context
RArṇ, 15, 194.1
  tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /Context
RArṇ, 15, 198.2
  piṣṭikāṃ kārayettena taptakhalle tu kāñjike //Context
RArṇ, 15, 201.1
  dhmāto mūṣāgataścaiva raso'yaṃ suravandite /Context
RArṇ, 15, 205.1
  āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /Context
RArṇ, 15, 207.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Context
RArṇ, 16, 2.2
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //Context
RArṇ, 16, 4.1
  kalkenānena saṃchannamāroṭarasasaṃyutam /Context
RArṇ, 16, 4.2
  taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //Context
RArṇ, 16, 5.2
  anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //Context
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Context
RArṇ, 16, 9.2
  tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //Context
RArṇ, 16, 11.2
  ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //Context
RArṇ, 16, 12.2
  īśvarastasya vijñeyo devadevo jagadguruḥ //Context
RArṇ, 16, 14.1
  koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 16, 15.1
  punastattu rasendrasya vajraratnāni jārayet /Context
RArṇ, 16, 20.2
  tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //Context
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Context
RArṇ, 16, 30.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 16, 31.1
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet /Context
RArṇ, 16, 33.1
  taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /Context
RArṇ, 16, 41.1
  eṣāmanyatamaṃ devi pūrvakalpasamanvitam /Context
RArṇ, 16, 41.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Context
RArṇ, 16, 44.1
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /Context
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Context
RArṇ, 16, 49.2
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //Context
RArṇ, 16, 51.3
  tenaiva rañjayeddhema saptavārāṇi pārvati //Context
RArṇ, 16, 57.1
  anena kramayogeṇa caturvāraṃ tu rañjayet /Context
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Context
RArṇ, 16, 58.0
  tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //Context
RArṇ, 16, 66.0
  anena kurute tāraṃ kanakena tu kāñcanam //Context
RArṇ, 16, 67.1
  sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /Context
RArṇ, 16, 70.1
  palaikanāgapatrāṇi tena kalkena lepayet /Context
RArṇ, 16, 70.2
  mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //Context
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Context
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Context
RArṇ, 16, 73.1
  śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /Context
RArṇ, 16, 73.2
  tattāraṃ jāyate devi devābharaṇamuttamam //Context
RArṇ, 16, 74.1
  mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /Context
RArṇ, 16, 74.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Context
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Context
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Context
RArṇ, 16, 75.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Context
RArṇ, 16, 76.1
  anena kramayogeṇa trīṇi vārāṇi kārayet /Context
RArṇ, 16, 76.2
  sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //Context
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Context
RArṇ, 16, 82.1
  tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /Context
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Context
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Context
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Context
RArṇ, 16, 94.1
  piṣṭikāṃ kārayettena nigalena ca bandhayet /Context
RArṇ, 16, 96.2
  naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet //Context
RArṇ, 16, 105.1
  mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ /Context
RArṇ, 16, 106.1
  ahorātraṃ trirātraṃ vā citradharmā bhavanti te /Context
RArṇ, 16, 106.2
  anenaiva prakāreṇa saptavāraṃ tu kārayet //Context
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Context
RArṇ, 16, 107.0
  antarbahiśca baddhāste dharmaśuddhā bhavanti te //Context
RArṇ, 16, 110.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 17, 2.3
  tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //Context
RArṇ, 17, 5.2
  anena vidhinā devi bhaveddvedhā tu vedhakaḥ //Context
RArṇ, 17, 12.2
  strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //Context
RArṇ, 17, 16.2
  krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //Context
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Context
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Context
RArṇ, 17, 24.0
  tattāre triguṇe vyūḍhaṃ nirbījaṃ kanakaṃ bhavet //Context
RArṇ, 17, 30.2
  tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //Context
RArṇ, 17, 31.2
  dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet //Context
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Context
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Context
RArṇ, 17, 34.1
  samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake /Context
RArṇ, 17, 40.2
  vyūḍhaṃ raktagaṇaiḥ siktaṃ tattāraṃ kanakaṃ bhavet //Context
RArṇ, 17, 41.2
  taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //Context
RArṇ, 17, 49.2
  anena siddhakalkena tārāriṣṭaṃ tu yojayet //Context
RArṇ, 17, 50.1
  prathame samakalkena dvitīye tu tadardhakam /Context
RArṇ, 17, 51.0
  pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet //Context
RArṇ, 17, 53.2
  taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //Context
RArṇ, 17, 53.2
  taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //Context
RArṇ, 17, 59.0
  tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //Context
RArṇ, 17, 63.2
  dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet //Context
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Context
RArṇ, 17, 72.2
  tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /Context
RArṇ, 17, 73.1
  tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /Context
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Context
RArṇ, 17, 78.3
  tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //Context
RArṇ, 17, 87.1
  vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /Context
RArṇ, 17, 88.1
  prativāpaniṣiktaśca krameṇānena rañjitaḥ /Context
RArṇ, 17, 91.1
  pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /Context
RArṇ, 17, 91.2
  tattālaṃ melayettāre drutaṃ siktena vedhayet //Context
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Context
RArṇ, 17, 94.1
  tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /Context
RArṇ, 17, 105.0
  tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam //Context
RArṇ, 17, 106.2
  nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //Context
RArṇ, 17, 107.2
  tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //Context
RArṇ, 17, 112.1
  āvartyamānaṃ tāre ca yadi tannaiva nirmalam /Context
RArṇ, 17, 116.1
  yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /Context
RArṇ, 17, 118.1
  śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /Context
RArṇ, 17, 120.2
  andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 17, 122.1
  śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /Context
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Context
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Context
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Context
RArṇ, 17, 137.2
  gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //Context
RArṇ, 17, 140.1
  tatastanmṛdubhirghoṭaiḥ samprasārya vicakṣaṇaḥ /Context
RArṇ, 17, 140.2
  taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //Context
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Context
RArṇ, 17, 142.2
  tatastacchītale kṛtvā toye nirvāpayettataḥ //Context
RArṇ, 17, 144.1
  tatastattāpayed bhūyo gośakṛccūrṇasaṃyutam /Context
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Context
RArṇ, 17, 153.2
  anena kramayogeṇa sahasrāṃśena vedhakaḥ //Context
RArṇ, 17, 154.2
  dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //Context
RArṇ, 17, 157.3
  uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //Context
RArṇ, 17, 161.2
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //Context
RArṇ, 17, 166.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 4, 1.3
  kiṃ karoti mahādeva tāni me vaktumarhasi //Context
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Context
RArṇ, 4, 9.1
  mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /Context
RArṇ, 4, 14.2
  anena kramayogena kuryādgandhakajāraṇam //Context
RArṇ, 4, 15.2
  mūṣāyantramidaṃ devi jārayedgaganādikam //Context
RArṇ, 4, 21.1
  auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate /Context
RArṇ, 4, 23.1
  mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /Context
RArṇ, 4, 28.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RArṇ, 4, 29.2
  haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ //Context
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Context
RArṇ, 4, 33.2
  peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //Context
RArṇ, 4, 34.0
  mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām //Context
RArṇ, 4, 39.2
  dravyanirvāhaṇe ca vādikaiḥ supraśasyate //Context
RArṇ, 4, 41.2
  saiva chidrānvitā mandā gambhīrā sāraṇocitā //Context
RArṇ, 4, 48.1
  tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /Context
RArṇ, 4, 53.1
  pratīvāpaḥ purā yojyo niṣekas tadanantaram /Context
RArṇ, 4, 53.3
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //Context
RArṇ, 4, 55.2
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam //Context
RArṇ, 4, 60.2
  sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //Context
RArṇ, 4, 61.2
  mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //Context
RArṇ, 4, 62.2
  dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet //Context
RArṇ, 4, 62.2
  dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet //Context
RArṇ, 4, 63.1
  rasaṃ viśodhayettena vinyaset divase śubhe /Context
RArṇ, 4, 65.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 5, 1.3
  yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //Context
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Context
RArṇ, 5, 28.3
  pañcaratnamidaṃ devi rasaśodhanajāraṇe //Context
RArṇ, 5, 44.2
  kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //Context
RArṇ, 5, 45.1
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 6, 1.3
  rasakarmaṇi yogyatve saṃskāras tasya kathyatām //Context
RArṇ, 6, 2.3
  mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /Context
RArṇ, 6, 8.2
  anekavarṇabhedena taccaturvidhamabhrakam //Context
RArṇ, 6, 15.2
  godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā //Context
RArṇ, 6, 21.2
  sthitaṃ taddravatāṃ yāti nirleparasasannibham //Context
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Context
RArṇ, 6, 27.3
  taddravet pakṣamātreṇa śilāsaindhavayojitam //Context
RArṇ, 6, 30.2
  bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt //Context
RArṇ, 6, 36.1
  kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /Context
RArṇ, 6, 36.1
  kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /Context
RArṇ, 6, 37.2
  bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //Context
RArṇ, 6, 38.2
  lepayettena kalkena kāṃsyapātre nidhāpayet /Context
RArṇ, 6, 41.1
  ekadvitricatuḥpañcasarvatomukhameva tat /Context
RArṇ, 6, 45.1
  bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /Context
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Context
RArṇ, 6, 46.2
  tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet //Context
RArṇ, 6, 49.2
  kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā //Context
RArṇ, 6, 54.2
  anena kramayogena drāvakaṃ bhavati priye //Context
RArṇ, 6, 59.2
  tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //Context
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Context
RArṇ, 6, 65.2
  pītaṃ tadamṛtaṃ devairamaratvam upāgatam //Context
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Context
RArṇ, 6, 69.2
  puruṣāste niboddhavyā rekhābinduvivarjitāḥ //Context
RArṇ, 6, 70.2
  trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ //Context
RArṇ, 6, 74.3
  vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ //Context
RArṇ, 6, 80.1
  meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /Context
RArṇ, 6, 82.1
  vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye /Context
RArṇ, 6, 83.2
  taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //Context
RArṇ, 6, 88.1
  anena siddhakalkena mūṣālepaṃ tu kārayet /Context
RArṇ, 6, 93.2
  tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //Context
RArṇ, 6, 94.2
  kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //Context
RArṇ, 6, 100.1
  anena siddhakalkena veṣṭitaṃ bṛhatīphale /Context
RArṇ, 6, 107.2
  anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //Context
RArṇ, 6, 111.1
  ekatra peṣayettattu kāntagolakaveṣṭitam /Context
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Context
RArṇ, 6, 112.2
  tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //Context
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Context
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Context
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Context
RArṇ, 6, 114.1
  nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /Context
RArṇ, 6, 115.2
  puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //Context
RArṇ, 6, 116.1
  sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /Context
RArṇ, 6, 116.2
  sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te //Context
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Context
RArṇ, 6, 122.3
  puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //Context
RArṇ, 6, 124.2
  durgā bhagavatī devī taṃ śūlena vyamardayat //Context
RArṇ, 6, 125.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Context
RArṇ, 6, 131.2
  chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam //Context
RArṇ, 6, 138.2
  anena svedavidhinā dravanti salilaṃ yathā //Context
RArṇ, 6, 139.2
  tanmamācakṣva deveśi kimanyacchrotum icchasi //Context
RArṇ, 7, 3.2
  tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā //Context
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Context
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Context
RArṇ, 7, 13.3
  abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //Context
RArṇ, 7, 15.2
  naśyanti yojanaśate kas tasmāllohavedhakaraḥ //Context
RArṇ, 7, 19.2
  niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam //Context
RArṇ, 7, 21.3
  lohapātre vinikṣipya śodhayettattu yatnataḥ //Context
RArṇ, 7, 38.2
  tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //Context
RArṇ, 7, 39.3
  svayaṃ vinirgate cañcvoḥ sasyako'bhūt sa kālikaḥ //Context
RArṇ, 7, 40.1
  ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /Context
RArṇ, 7, 41.1
  tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /Context
RArṇ, 7, 50.2
  maṇirāgajamasyaiva nāma carmāragandhikam //Context
RArṇ, 7, 54.2
  bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam //Context
RArṇ, 7, 60.2
  tadrajo'tīva suśroṇi sugandhi sumanoharam //Context
RArṇ, 7, 61.2
  tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //Context
RArṇ, 7, 63.3
  nijagandhena tān sarvān harṣayaddevadānavān //Context
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Context
RArṇ, 7, 65.1
  rasasya bandhanārthāya jāraṇāya bhavatvayam /Context
RArṇ, 7, 65.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Context
RArṇ, 7, 66.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Context
RArṇ, 7, 67.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Context
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Context
RArṇ, 7, 78.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RArṇ, 7, 79.0
  sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca //Context
RArṇ, 7, 83.2
  raktavargarasakvāthapittaistadbhāvayet pṛthak //Context
RArṇ, 7, 84.1
  anena kramayogena gairikaṃ vimalaṃ dhamet /Context
RArṇ, 7, 86.1
  taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam /Context
RArṇ, 7, 87.1
  taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /Context
RArṇ, 7, 88.0
  kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //Context
RArṇ, 7, 90.2
  ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /Context
RArṇ, 7, 94.1
  anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /Context
RArṇ, 7, 97.2
  lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //Context
RArṇ, 7, 97.2
  lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //Context
RArṇ, 7, 107.2
  iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //Context
RArṇ, 7, 109.2
  eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //Context
RArṇ, 7, 109.2
  eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //Context
RArṇ, 7, 112.1
  mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /Context
RArṇ, 7, 119.0
  akhilāni ca sattvāni drāvayet tatprabhāvataḥ //Context
RArṇ, 7, 122.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Context
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Context
RArṇ, 7, 128.2
  tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //Context
RArṇ, 7, 133.2
  kadalī potakī dālī kṣārameṣāṃ tu sādhayet //Context
RArṇ, 7, 143.2
  tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //Context
RArṇ, 7, 143.2
  tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //Context
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Context
RArṇ, 7, 144.1
  ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /Context
RArṇ, 7, 144.2
  ahorātreṇa tānyāśu dravanti salilaṃ yathā //Context
RArṇ, 7, 146.2
  tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //Context
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Context
RArṇ, 7, 150.1
  na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /Context
RArṇ, 7, 154.2
  tanmamācakṣva deveśi kimanyacchrotumarhasi //Context
RArṇ, 8, 2.3
  giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //Context
RArṇ, 8, 3.2
  vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //Context
RArṇ, 8, 4.1
  bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /Context
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Context
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Context
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Context
RArṇ, 8, 18.0
  kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ //Context
RArṇ, 8, 26.0
  anenaiva vidhānena tārābhramapi melayet //Context
RArṇ, 8, 53.1
  tadetadviṣṭikāstambhe jāraṇāyāṃ sureśvari /Context
RArṇ, 8, 54.1
  tadeva śataśo raktagaṇaiḥ snehairniṣecitam /Context
RArṇ, 8, 54.2
  adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //Context
RArṇ, 8, 56.1
  sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /Context
RArṇ, 8, 57.0
  raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //Context
RArṇ, 8, 63.1
  vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /Context
RArṇ, 8, 65.2
  mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //Context
RArṇ, 8, 68.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /Context
RArṇ, 8, 79.1
  puṭayed gandhakenādāv āmlaiśca tadanantaram /Context
RArṇ, 8, 79.2
  idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /Context
RArṇ, 8, 81.2
  tailaṃ vipācayeddevi tena bījāni rañjayet //Context
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Context
RArṇ, 8, 88.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context
RArṇ, 9, 1.3
  jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi //Context
RArṇ, 9, 1.3
  jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi //Context
RArṇ, 9, 2.4
  śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ //Context
RArṇ, 9, 6.2
  viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye //Context
RArṇ, 9, 8.2
  kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ //Context
RArṇ, 9, 12.1
  plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam /Context
RArṇ, 9, 14.2
  eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /Context
RArṇ, 9, 16.3
  bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ //Context
RArṇ, 9, 17.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //Context
RArṇ, 9, 18.2
  haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe //Context
RArṇ, 9, 19.2
  tanmamācakṣva deveśi kimanyacchrotumicchasi //Context