References

RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Context
RHT, 10, 3.2
  śreṣṭhaṃ tadaśma śailodakaṃ prāpya //Context
RHT, 10, 5.1
  tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /Context
RHT, 10, 5.2
  muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya //Context
RHT, 10, 6.2
  nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //Context
RHT, 10, 7.2
  pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //Context
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Context
RHT, 11, 2.1
  jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /Context
RHT, 11, 5.2
  dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //Context
RHT, 11, 9.1
  bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /Context
RHT, 11, 9.1
  bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /Context
RHT, 12, 5.2
  nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //Context
RHT, 12, 5.2
  nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //Context
RHT, 13, 7.2
  śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //Context
RHT, 13, 8.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Context
RHT, 14, 1.1
  samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /Context
RHT, 14, 1.2
  kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //Context
RHT, 14, 3.1
  saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām /Context
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Context
RHT, 14, 9.3
  jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā //Context
RHT, 14, 10.1
  mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /Context
RHT, 14, 10.2
  nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //Context
RHT, 14, 16.2
  nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //Context
RHT, 14, 16.2
  nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //Context
RHT, 14, 18.2
  triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //Context
RHT, 15, 1.2
  hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //Context
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Context
RHT, 15, 6.2
  prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //Context
RHT, 15, 7.2
  vāpo drute suvarṇe drutamāste tadrasaprakhyam //Context
RHT, 15, 12.1
  kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ /Context
RHT, 16, 4.2
  mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //Context
RHT, 16, 11.1
  kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /Context
RHT, 16, 11.2
  tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //Context
RHT, 16, 12.1
  tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /Context
RHT, 16, 12.2
  pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //Context
RHT, 16, 15.1
  tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /Context
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Context
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Context
RHT, 16, 20.2
  uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya //Context
RHT, 16, 21.1
  svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /Context
RHT, 16, 22.1
  ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā /Context
RHT, 16, 24.2
  sarati rasendro vidhinā jñātvā tatkarmakauśalyam //Context
RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Context
RHT, 16, 30.2
  dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //Context
RHT, 16, 32.2
  sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca //Context
RHT, 18, 1.1
  anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /Context
RHT, 18, 2.2
  puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam //Context
RHT, 18, 7.1
  tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /Context
RHT, 18, 7.2
  atividrute ca tasmin vedho'sau kuntavedhena //Context
RHT, 18, 8.1
  tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /Context
RHT, 18, 11.1
  ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam /Context
RHT, 18, 11.2
  kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ //Context
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Context
RHT, 18, 16.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /Context
RHT, 18, 16.2
  tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //Context
RHT, 18, 16.2
  tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //Context
RHT, 18, 18.1
  sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /Context
RHT, 18, 18.1
  sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /Context
RHT, 18, 19.2
  vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //Context
RHT, 18, 21.2
  tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena //Context
RHT, 18, 26.2
  tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham //Context
RHT, 18, 27.1
  tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /Context
RHT, 18, 28.1
  śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /Context
RHT, 18, 30.2
  vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //Context
RHT, 18, 31.1
  yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca /Context
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Context
RHT, 18, 31.2
  pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //Context
RHT, 18, 32.1
  tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /Context
RHT, 18, 34.1
  tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /Context
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Context
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Context
RHT, 18, 40.2
  prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /Context
RHT, 18, 40.3
  tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ //Context
RHT, 18, 44.2
  kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //Context
RHT, 18, 50.1
  taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /Context
RHT, 18, 52.1
  tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /Context
RHT, 18, 55.1
  tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram /Context
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Context
RHT, 18, 61.1
  tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /Context
RHT, 18, 63.1
  gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /Context
RHT, 18, 63.2
  krāmaṇayogairliptvā puṭitā hemni nirdhmātā //Context
RHT, 18, 73.2
  śulbaṃ viddhamanena tu tārākṛṣṭirbhaveddivyā //Context
RHT, 2, 6.2
  tasmād ebhir miśrair vārān saṃmūrchayetsapta //Context
RHT, 2, 8.2
  tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //Context
RHT, 2, 11.1
  tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /Context
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Context
RHT, 2, 20.2
  deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //Context
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Context
RHT, 3, 6.1
  yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /Context
RHT, 3, 8.1
  tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān /Context
RHT, 3, 8.2
  vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //Context
RHT, 3, 9.2
  sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //Context
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Context
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Context
RHT, 3, 14.2
  cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //Context
RHT, 3, 15.2
  dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //Context
RHT, 3, 19.1
  taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /Context
RHT, 3, 21.2
  tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //Context
RHT, 3, 23.1
  sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /Context
RHT, 3, 24.1
  bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /Context
RHT, 3, 25.1
  cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ /Context
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Context
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Context
RHT, 4, 4.2
  bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //Context
RHT, 4, 5.2
  abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ //Context
RHT, 4, 6.1
  śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /Context
RHT, 4, 11.2
  svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham //Context
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Context
RHT, 4, 15.2
  niyataṃ garbhadrāvī sa rajyate badhyate caivam //Context
RHT, 4, 17.2
  abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //Context
RHT, 4, 20.1
  taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /Context
RHT, 4, 21.2
  tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //Context
RHT, 4, 23.1
  iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /Context
RHT, 4, 23.2
  tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //Context
RHT, 4, 24.1
  cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /Context
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Context
RHT, 5, 1.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Context
RHT, 5, 2.2
  ekībhāvena vinā na jīryate tena kāryā //Context
RHT, 5, 6.2
  grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram //Context
RHT, 5, 9.2
  tasyoparyādeyā kaṭorikā cāṅgulotsedhā //Context
RHT, 5, 12.1
  tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /Context
RHT, 5, 13.1
  tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /Context
RHT, 5, 13.2
  jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca //Context
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /Context
RHT, 5, 20.1
  abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /Context
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Context
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Context
RHT, 5, 28.1
  kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /Context
RHT, 5, 31.2
  pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike //Context
RHT, 5, 32.1
  aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /Context
RHT, 5, 32.1
  aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /Context
RHT, 5, 32.2
  tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //Context
RHT, 5, 32.2
  tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //Context
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Context
RHT, 5, 45.1
  gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat /Context
RHT, 5, 48.2
  tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //Context
RHT, 5, 50.2
  triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //Context
RHT, 5, 51.1
  vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /Context
RHT, 5, 52.1
  yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ /Context
RHT, 5, 54.1
  tailena tena vidhinā svinnā piṣṭī bhavedakhilam /Context
RHT, 6, 5.2
  tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //Context
RHT, 6, 13.1
  pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau /Context
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Context
RHT, 6, 17.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //Context
RHT, 6, 19.2
  kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //Context
RHT, 7, 1.1
  grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /Context
RHT, 7, 3.2
  śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //Context
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Context
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Context
RHT, 7, 6.1
  tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /Context
RHT, 8, 3.1
  atha varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /Context
RHT, 8, 6.1
  tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /Context
RHT, 8, 9.1
  sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /Context
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Context
RHT, 8, 17.2
  paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //Context
RHT, 8, 18.1
  taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /Context
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Context
RHT, 9, 2.1
  tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /Context
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Context
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Context
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Context
RHT, 9, 4.2
  aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ //Context
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Context
RHT, 9, 6.2
  kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //Context
RHT, 9, 9.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /Context
RHT, 9, 10.2
  tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //Context
RHT, 9, 14.2
  nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //Context