References

RHT, 10, 1.3
  śuddhā api no dvandve milanti na ca tān raso grasati //Context
RHT, 14, 17.2
  rañjayati satvatālaṃ dhūmena vināpi sūtam //Context
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Context
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Context
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Context
RHT, 17, 8.1
  mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /Context
RHT, 4, 2.1
  niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /Context
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Context
RHT, 5, 2.1
  garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /Context
RHT, 7, 2.2
  śigro rasaśatabhāvyaistāmradalānyapi jārayati //Context
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Context