References

BhPr, 2, 3, 130.1
  śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca /Context
KaiNigh, 2, 111.1
  raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam /Context
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Context
KaiNigh, 2, 120.1
  yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ /Context
RAdhy, 1, 257.2
  kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam //Context
RArṇ, 15, 127.1
  sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /Context
RArṇ, 7, 108.1
  nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /Context
RCint, 8, 162.1
  bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam /Context
RCūM, 14, 84.1
  yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /Context
RCūM, 3, 9.2
  sūkṣmachidrasahasrāḍhyā dravyacālanahetave //Context
ŚdhSaṃh, 2, 11, 94.1
  mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /Context