Fundstellen

KaiNigh, 2, 131.2
  hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //Kontext
KaiNigh, 2, 131.2
  hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //Kontext
KaiNigh, 2, 131.2
  hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //Kontext
KaiNigh, 2, 131.2
  hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //Kontext
KaiNigh, 2, 131.2
  hiṇḍīro 'bdhikaphaḥ phenastathā vārikapho'bdhijaḥ //Kontext
KaiNigh, 2, 132.1
  śuṣkāśuṣkas toyamalo jalapheno 'bdhiphenakaḥ /Kontext
KaiNigh, 2, 132.1
  śuṣkāśuṣkas toyamalo jalapheno 'bdhiphenakaḥ /Kontext
KaiNigh, 2, 132.1
  śuṣkāśuṣkas toyamalo jalapheno 'bdhiphenakaḥ /Kontext
KaiNigh, 2, 132.1
  śuṣkāśuṣkas toyamalo jalapheno 'bdhiphenakaḥ /Kontext
KaiNigh, 2, 132.2
  abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet //Kontext
MPālNigh, 4, 48.1
  samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ /Kontext
MPālNigh, 4, 48.1
  samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ /Kontext
MPālNigh, 4, 48.1
  samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ /Kontext
MPālNigh, 4, 48.1
  samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ /Kontext
MPālNigh, 4, 48.1
  samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ /Kontext
MPālNigh, 4, 48.2
  samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ //Kontext
RKDh, 1, 1, 210.2
  phenatulyaṃ ca ḍamaruyantralepe mṛducyate //Kontext
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Kontext