References

RCūM, 10, 110.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Context
RCūM, 10, 112.1
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Context
RCūM, 10, 113.1
  nāgārjunena nirdiṣṭau rasaśca rasakāvubhau /Context
RCūM, 10, 114.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RCūM, 10, 115.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Context
RCūM, 10, 116.2
  pratāpya majjitaṃ samyak kharparaṃ pariśudhyati //Context
RCūM, 10, 117.1
  naramūtre sthito māsaṃ rasako rañjayed dhruvam /Context
RCūM, 10, 118.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Context
RCūM, 4, 62.1
  tataḥ sārarasendreṇa sattvena rasakasya ca /Context
RCūM, 5, 119.2
  anayā kharparādīnāṃ mṛdūnāṃ sattvamāharet //Context