References

ŚdhSaṃh, 2, 11, 2.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
ŚdhSaṃh, 2, 11, 39.1
  kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /Context
ŚdhSaṃh, 2, 11, 39.2
  svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca //Context
ŚdhSaṃh, 2, 11, 42.1
  atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet /Context
ŚdhSaṃh, 2, 11, 42.2
  tato gajapuṭe paktvā punaramlena mardayet //Context
ŚdhSaṃh, 2, 11, 67.1
  mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ /Context
ŚdhSaṃh, 2, 11, 73.2
  tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //Context
ŚdhSaṃh, 2, 12, 5.1
  vastreṇa dolikāyantre svedayetkāñjikaistryaham /Context
ŚdhSaṃh, 2, 12, 7.2
  tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ //Context
ŚdhSaṃh, 2, 12, 23.1
  nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /Context
ŚdhSaṃh, 2, 12, 71.1
  kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet /Context