References

RPSudh, 1, 40.1
  sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham /Context
RPSudh, 1, 41.0
  uṣṇakāṃjikatoyena kṣālayet tadanantaram //Context
RPSudh, 1, 67.2
  kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ //Context
RPSudh, 1, 72.1
  kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /Context
RPSudh, 1, 72.2
  kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate //Context
RPSudh, 1, 107.2
  dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //Context
RPSudh, 1, 110.1
  gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /Context
RPSudh, 1, 111.1
  uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ /Context
RPSudh, 2, 9.1
  kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /Context
RPSudh, 2, 66.1
  jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /Context
RPSudh, 2, 74.1
  culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet /Context
RPSudh, 2, 87.2
  uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak //Context
RPSudh, 2, 88.2
  rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //Context
RPSudh, 4, 8.2
  khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //Context
RPSudh, 4, 105.0
  nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā //Context
RPSudh, 5, 13.1
  svedayeddinamekaṃ tu kāṃjikena tathābhrakam /Context
RPSudh, 5, 15.1
  kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /Context
RPSudh, 5, 47.2
  satvasya golakānevaṃ taptānevaṃ tu kāṃjike //Context
RPSudh, 5, 50.2
  punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /Context
RPSudh, 5, 123.1
  kāṃjike vātha takre vā nṛmūtre meṣamūtrake /Context
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Context
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Context