Fundstellen

RArṇ, 10, 7.3
  yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /Kontext
RArṇ, 10, 22.1
  aniyamya yadā sūtaṃ jārayet kāñjikāśaye /Kontext
RArṇ, 10, 40.1
  tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /Kontext
RArṇ, 10, 46.2
  iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //Kontext
RArṇ, 11, 29.1
  gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam /Kontext
RArṇ, 11, 36.1
  rasena saha deveśi caṇakāmlena kāñjikam /Kontext
RArṇ, 11, 55.1
  kāñjikena niṣiktena raktavyoma śataplutam /Kontext
RArṇ, 11, 56.2
  kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ //Kontext
RArṇ, 11, 63.1
  koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /Kontext
RArṇ, 11, 67.2
  ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //Kontext
RArṇ, 11, 87.1
  palāśabhasmāpāmārgo yavakṣāraśca kāñjikam /Kontext
RArṇ, 11, 164.2
  mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ //Kontext
RArṇ, 12, 350.2
  vibhītakādisambhūtakāñcikasya samaṃ bhavet //Kontext
RArṇ, 15, 131.1
  cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ /Kontext
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 198.2
  piṣṭikāṃ kārayettena taptakhalle tu kāñjike //Kontext
RArṇ, 15, 205.1
  āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /Kontext
RArṇ, 16, 80.1
  phalāmlakāñjikair madhyaniraṅgāre tu khallayet /Kontext
RArṇ, 16, 92.1
  svedayedāranālena mardayet pūrvakalkavat /Kontext
RArṇ, 16, 103.1
  lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /Kontext
RArṇ, 17, 90.1
  śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /Kontext
RArṇ, 4, 2.2
  rasoparasalohāni vasanaṃ kāñjikam viḍam /Kontext
RArṇ, 6, 21.1
  dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi /Kontext
RArṇ, 7, 22.1
  śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Kontext
RArṇ, 7, 129.2
  aṅkolasya tu mūlāni kāñjikena prapeṣayet /Kontext