References

RRS, 11, 29.2
  kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //Context
RRS, 11, 36.2
  uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //Context
RRS, 11, 50.2
  kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //Context
RRS, 11, 104.1
  niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /Context
RRS, 11, 127.2
  ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /Context
RRS, 11, 128.1
  kaṇṭārīphalakāñjikaṃ ca kamaṭhas tailaṃ tathā rājikām /Context
RRS, 11, 130.3
  karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //Context
RRS, 2, 16.1
  prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam /Context
RRS, 2, 21.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Context
RRS, 2, 34.1
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /Context
RRS, 2, 45.1
  sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike /Context
RRS, 2, 46.1
  sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /Context
RRS, 2, 48.2
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //Context
RRS, 2, 141.1
  śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Context
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /Context
RRS, 3, 35.1
  kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /Context
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Context
RRS, 3, 76.2
  jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //Context
RRS, 3, 77.2
  sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /Context
RRS, 3, 97.3
  kṣālayedāranālena sarvarogeṣu yojayet //Context
RRS, 3, 141.0
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Context
RRS, 4, 61.1
  puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /Context
RRS, 5, 35.2
  svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /Context
RRS, 5, 191.0
  saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //Context
RRS, 5, 232.1
  mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /Context
RRS, 5, 233.2
  kāñjikena tatastena kalkena parimardayet //Context
RRS, 5, 235.1
  aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /Context
RRS, 8, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Context
RRS, 8, 36.1
  kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /Context
RRS, 8, 63.1
  uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Context
RRS, 9, 45.2
  rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //Context