References

RCūM, 10, 16.1
  prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /Context
RCūM, 10, 44.2
  atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //Context
RCūM, 10, 47.2
  sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike //Context
RCūM, 10, 48.2
  sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike //Context
RCūM, 10, 51.1
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /Context
RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre vā kāñjike tathā /Context
RCūM, 11, 53.1
  tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /Context
RCūM, 11, 102.2
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Context
RCūM, 12, 55.1
  puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /Context
RCūM, 12, 61.2
  sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare //Context
RCūM, 14, 47.1
  dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /Context
RCūM, 14, 49.1
  niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca /Context
RCūM, 14, 161.2
  saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /Context
RCūM, 14, 222.2
  mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ //Context
RCūM, 14, 224.2
  kāñjikena tatastena kalkena parimardayet //Context
RCūM, 14, 226.2
  aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //Context
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Context
RCūM, 15, 40.1
  saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /Context
RCūM, 15, 43.2
  kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //Context
RCūM, 15, 59.2
  sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //Context
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Context
RCūM, 16, 20.1
  kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake /Context
RCūM, 16, 22.1
  sarvāmlagojalopetakāñjikaiḥ svedayettryaham /Context
RCūM, 16, 23.1
  kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /Context
RCūM, 16, 27.2
  yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //Context
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Context
RCūM, 16, 31.2
  saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //Context
RCūM, 4, 37.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /Context
RCūM, 4, 63.1
  agniṃ prajvālya soṣṇena kāñjikena praśoṣayet /Context
RCūM, 4, 64.1
  vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /Context
RCūM, 4, 67.1
  sakāñjikena saṃveṣṭya puṭayogena śoṣayet /Context
RCūM, 4, 83.1
  uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi /Context
RCūM, 5, 4.1
  saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām /Context
RCūM, 5, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Context
RCūM, 9, 7.2
  caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam //Context