References

BhPr, 2, 3, 3.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
BhPr, 2, 3, 45.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
BhPr, 2, 3, 55.2
  niṣiñcet taptataptāni taile takre ca kāñjike //Context
BhPr, 2, 3, 85.2
  kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca //Context
BhPr, 2, 3, 86.1
  svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca /Context
BhPr, 2, 3, 90.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
BhPr, 2, 3, 120.2
  niṣiñcettaptataptāni taile takre ca kāñjike //Context
BhPr, 2, 3, 149.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /Context
BhPr, 2, 3, 149.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /Context
BhPr, 2, 3, 151.2
  etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //Context
BhPr, 2, 3, 153.2
  dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //Context
BhPr, 2, 3, 155.2
  paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //Context
BhPr, 2, 3, 169.2
  yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam //Context
BhPr, 2, 3, 210.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /Context
BhPr, 2, 3, 220.1
  tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /Context