References

RPSudh, 1, 3.1
  vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /Context
RPSudh, 1, 10.1
  auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /Context
RPSudh, 1, 15.0
  pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //Context
RPSudh, 1, 18.1
  kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /Context
RPSudh, 1, 18.2
  kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //Context
RPSudh, 1, 53.1
  tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam /Context
RPSudh, 1, 121.2
  mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //Context
RPSudh, 10, 20.1
  caturyāmaṃ dhmāpitā hi dravate naiva vahninā /Context
RPSudh, 10, 27.1
  ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /Context
RPSudh, 10, 30.2
  dvādaśāṃgulavistārā caturasrā prakīrtitā //Context
RPSudh, 10, 36.2
  tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //Context
RPSudh, 10, 40.1
  vitastipramitotsedhā sā budhne caturaṃgulā /Context
RPSudh, 10, 44.1
  rājahastapramāṇaṃ hi caturasraṃ hi gartakam /Context
RPSudh, 2, 4.2
  catvāra ete sūtasya bandhanasyātha kāraṇam //Context
RPSudh, 2, 62.2
  bhājanāni ca catvāri caturdikṣu gatāni ca //Context
RPSudh, 2, 62.2
  bhājanāni ca catvāri caturdikṣu gatāni ca //Context
RPSudh, 3, 1.2
  sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //Context
RPSudh, 3, 2.2
  niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ //Context
RPSudh, 3, 4.1
  niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /Context
RPSudh, 3, 6.2
  pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //Context
RPSudh, 3, 19.1
  vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /Context
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Context
RPSudh, 3, 54.2
  krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //Context
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Context
RPSudh, 4, 27.1
  bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam /Context
RPSudh, 4, 39.1
  sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam /Context
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Context
RPSudh, 4, 85.2
  caturasram atho nimnaṃ gartaṃ hastapramāṇakam //Context
RPSudh, 4, 100.1
  caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /Context
RPSudh, 4, 111.1
  caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /Context
RPSudh, 6, 30.1
  gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /Context
RPSudh, 7, 22.1
  śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /Context
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Context