References

RCūM, 10, 27.2
  evaṃ cecchatavārāṇi puṭapākena sādhitam //Context
RCūM, 10, 36.2
  vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //Context
RCūM, 10, 58.2
  puṭanātsaptarātreṇa rājāvartto mṛto bhavet //Context
RCūM, 10, 59.3
  āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /Context
RCūM, 10, 65.2
  mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ //Context
RCūM, 10, 88.2
  gandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ //Context
RCūM, 12, 56.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Context
RCūM, 14, 16.1
  luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ /Context
RCūM, 14, 17.2
  jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Context
RCūM, 14, 18.1
  śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ /Context
RCūM, 14, 37.2
  rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /Context
RCūM, 14, 104.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram //Context
RCūM, 14, 104.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram //Context
RCūM, 14, 108.1
  śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ /Context
RCūM, 14, 136.2
  bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //Context
RCūM, 14, 178.2
  mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //Context
RCūM, 16, 29.1
  tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /Context
RCūM, 16, 29.1
  tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /Context
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Context
RCūM, 4, 48.2
  puṭe puṭe hi nāgasya kuryādutthānaṃ khalu //Context
RCūM, 4, 48.2
  puṭe puṭe hi nāgasya kuryādutthānaṃ khalu //Context
RCūM, 4, 55.2
  na tatpuṭasahasreṇa kṣayamāyāti sarvadā //Context
RCūM, 4, 67.1
  sakāñjikena saṃveṣṭya puṭayogena śoṣayet /Context
RCūM, 5, 32.2
  puṭamaucityayogena dīyate tannigadyate //Context
RCūM, 5, 50.2
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Context
RCūM, 5, 123.1
  nirvaktragolakākārā puṭanadravyagarbhiṇī /Context
RCūM, 5, 124.3
  sā cāyo'bhrakasattvādeḥ puṭāya drāvaṇāya ca //Context
RCūM, 5, 125.3
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
RCūM, 5, 145.2
  anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet //Context
RCūM, 5, 146.1
  puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /Context
RCūM, 5, 147.1
  yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /Context
RCūM, 5, 148.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
RCūM, 5, 151.2
  vinyaset kumudīṃ tatra puṭanadravyapūritām //Context
RCūM, 9, 22.1
  śodhanaḥ sarvalohānāṃ puṭanāllepanāt khalu /Context