Fundstellen

RMañj, 1, 8.2
  vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //Kontext
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Kontext
RMañj, 2, 14.2
  puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //Kontext
RMañj, 2, 39.1
  dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /Kontext
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Kontext
RMañj, 3, 91.1
  varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /Kontext
RMañj, 3, 93.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
RMañj, 3, 95.2
  dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //Kontext
RMañj, 4, 31.3
  dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca //Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Kontext
RMañj, 5, 39.2
  sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //Kontext
RMañj, 5, 46.1
  yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /Kontext
RMañj, 5, 48.2
  śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //Kontext
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Kontext
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Kontext