Fundstellen

RRS, 11, 45.1
  khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /Kontext
RRS, 11, 67.1
  puṭito yo raso yāti yogaṃ muktvā svabhāvatām /Kontext
RRS, 11, 68.2
  kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ //Kontext
RRS, 11, 71.1
  bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /Kontext
RRS, 11, 71.1
  bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /Kontext
RRS, 11, 73.1
  svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /Kontext
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Kontext
RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Kontext
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Kontext
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Kontext
RRS, 2, 78.3
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //Kontext
RRS, 2, 92.3
  āyāti śuddhiṃ vimalo dhātavaśca yathā pare //Kontext
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Kontext
RRS, 2, 123.0
  sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam //Kontext
RRS, 2, 132.3
  tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam //Kontext
RRS, 2, 147.2
  bījapūrarasasyāntarnirmalatvaṃ samaśnute //Kontext
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Kontext
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Kontext
RRS, 3, 21.2
  gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //Kontext
RRS, 3, 23.1
  iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /Kontext
RRS, 3, 49.0
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //Kontext
RRS, 3, 51.2
  upatiṣṭhati sūtendramekatvaṃ guṇavattaram //Kontext
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Kontext
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Kontext
RRS, 3, 77.3
  svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //Kontext
RRS, 3, 111.0
  sūryāvartādiyogena śuddhimeti rasāñjanam //Kontext
RRS, 3, 121.0
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //Kontext
RRS, 3, 141.0
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Kontext
RRS, 4, 43.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Kontext
RRS, 4, 72.3
  saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //Kontext
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RRS, 5, 24.1
  śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /Kontext
RRS, 5, 31.1
  nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati /Kontext
RRS, 5, 53.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Kontext
RRS, 5, 162.2
  ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //Kontext
RRS, 5, 197.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Kontext
RRS, 5, 198.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Kontext
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Kontext
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Kontext
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Kontext
RRS, 8, 29.2
  nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //Kontext
RRS, 8, 45.1
  na tatpuṭasahasreṇa kṣayamāyāti sarvathā /Kontext
RRS, 9, 30.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext