Fundstellen

BhPr, 1, 8, 4.2
  patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //Kontext
BhPr, 1, 8, 94.1
  mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /Kontext
BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Kontext
BhPr, 2, 3, 94.3
  evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //Kontext
BhPr, 2, 3, 109.2
  bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati //Kontext
BhPr, 2, 3, 113.2
  māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati //Kontext
BhPr, 2, 3, 136.1
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /Kontext
BhPr, 2, 3, 146.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Kontext
BhPr, 2, 3, 180.3
  pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām //Kontext
BhPr, 2, 3, 181.2
  mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //Kontext
BhPr, 2, 3, 200.2
  saptavārānprayatnena śuddhimāyāti niścitam //Kontext
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Kontext
BhPr, 2, 3, 256.2
  māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //Kontext
BhPr, 2, 3, 257.1
  hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi /Kontext
BhPr, 2, 3, 258.1
  ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /Kontext