Fundstellen

BhPr, 1, 8, 4.2
  patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //Kontext
BhPr, 1, 8, 94.1
  mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /Kontext
BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Kontext
BhPr, 2, 3, 94.3
  evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt //Kontext
BhPr, 2, 3, 109.2
  bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati //Kontext
BhPr, 2, 3, 113.2
  māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati //Kontext
BhPr, 2, 3, 136.1
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /Kontext
BhPr, 2, 3, 146.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Kontext
BhPr, 2, 3, 180.3
  pacedgajapuṭenaiva sūtakaṃ yāti bhasmatām //Kontext
BhPr, 2, 3, 181.2
  mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām //Kontext
BhPr, 2, 3, 200.2
  saptavārānprayatnena śuddhimāyāti niścitam //Kontext
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Kontext
BhPr, 2, 3, 256.2
  māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //Kontext
BhPr, 2, 3, 257.1
  hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi /Kontext
BhPr, 2, 3, 258.1
  ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /Kontext
MPālNigh, 4, 1.2
  acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi //Kontext
RAdhy, 1, 38.2
  triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //Kontext
RAdhy, 1, 79.2
  svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //Kontext
RAdhy, 1, 201.2
  na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //Kontext
RAdhy, 1, 391.2
  tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake //Kontext
RAdhy, 1, 441.2
  khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //Kontext
RArṇ, 1, 55.2
  sa yāti niṣphalaṃ karma svapnalabdhaṃ dhanaṃ yathā //Kontext
RArṇ, 10, 20.0
  niyamito na prayāti tathā dhūmagatiṃ śive //Kontext
RArṇ, 10, 48.2
  nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //Kontext
RArṇ, 11, 73.2
  jīrṇena nāśamāyānti nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 145.2
  agnistho jārayellohān bandhamāyāti sūtakaḥ //Kontext
RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Kontext
RArṇ, 12, 11.1
  hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /Kontext
RArṇ, 12, 14.1
  taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /Kontext
RArṇ, 12, 37.2
  dinānte bandhamāyāti sarvalohāni rañjayet //Kontext
RArṇ, 12, 79.2
  nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /Kontext
RArṇ, 12, 82.1
  mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /Kontext
RArṇ, 12, 138.2
  sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //Kontext
RArṇ, 12, 162.4
  bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //Kontext
RArṇ, 12, 200.2
  trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //Kontext
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Kontext
RArṇ, 12, 257.1
  antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /Kontext
RArṇ, 12, 269.2
  tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //Kontext
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Kontext
RArṇ, 12, 322.2
  hematvaṃ labhate nāgo bālārkasadṛśaprabham //Kontext
RArṇ, 12, 327.2
  taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //Kontext
RArṇ, 12, 337.3
  krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet //Kontext
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Kontext
RArṇ, 12, 380.3
  ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //Kontext
RArṇ, 13, 3.1
  abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet /Kontext
RArṇ, 14, 3.2
  dvipadī rajasāmardya yāvattat kalkatāṃ gatam //Kontext
RArṇ, 14, 30.2
  ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //Kontext
RArṇ, 14, 53.0
  anenaiva pradānena bandhameti mahārasaḥ //Kontext
RArṇ, 14, 125.1
  vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet /Kontext
RArṇ, 14, 153.2
  mūṣālepagataṃ prānte vajramelāpakaḥ sukhī //Kontext
RArṇ, 14, 154.2
  susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //Kontext
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Kontext
RArṇ, 15, 11.3
  tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //Kontext
RArṇ, 15, 44.0
  baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //Kontext
RArṇ, 15, 68.2
  śodhayet tat prayatnena yāvannirmalatāṃ vrajet //Kontext
RArṇ, 15, 76.2
  hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //Kontext
RArṇ, 15, 84.2
  bhāvayecchatavārāṃstu jīvabhasma tu gacchati //Kontext
RArṇ, 15, 138.3
  ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //Kontext
RArṇ, 15, 171.2
  sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //Kontext
RArṇ, 16, 11.2
  ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //Kontext
RArṇ, 17, 88.2
  bhujago hematāṃ yāti nātra kāryā vicāraṇā //Kontext
RArṇ, 17, 110.0
  sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam //Kontext
RArṇ, 17, 112.2
  kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //Kontext
RArṇ, 17, 137.1
  sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /Kontext
RArṇ, 17, 138.0
  śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //Kontext
RArṇ, 17, 140.2
  taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //Kontext
RArṇ, 17, 142.1
  tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet /Kontext
RArṇ, 17, 161.1
  punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /Kontext
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RArṇ, 4, 33.2
  peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //Kontext
RArṇ, 4, 54.1
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate /Kontext
RArṇ, 6, 21.2
  sthitaṃ taddravatāṃ yāti nirleparasasannibham //Kontext
RArṇ, 6, 65.2
  pītaṃ tadamṛtaṃ devairamaratvam upāgatam //Kontext
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Kontext
RArṇ, 6, 80.2
  śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //Kontext
RArṇ, 6, 83.2
  taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //Kontext
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Kontext
RArṇ, 7, 3.1
  kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ /Kontext
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Kontext
RArṇ, 7, 45.0
  sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //Kontext
RArṇ, 7, 61.1
  rajasaścātibāhulyāt vāsaste raktatāṃ yayau /Kontext
RArṇ, 7, 90.3
  mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //Kontext
RArṇ, 7, 123.2
  ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //Kontext
RArṇ, 8, 40.2
  anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā //Kontext
RArṇ, 8, 59.3
  nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //Kontext
RArṇ, 8, 86.1
  rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /Kontext
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Kontext
RājNigh, 13, 113.1
  śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /Kontext
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Kontext
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Kontext
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Kontext
RājNigh, 13, 188.1
  pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /Kontext
RājNigh, 13, 205.1
  śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /Kontext
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Kontext
RājNigh, 13, 221.2
  tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //Kontext
RCint, 2, 5.2
  na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //Kontext
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Kontext
RCint, 3, 15.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //Kontext
RCint, 3, 19.3
  etatsaṃmardayettāvadyāvadāyāti piṇḍatām //Kontext
RCint, 3, 30.1
  evaṃ kaparditaḥ sūtaḥ ṣaṇḍhatvam adhigacchati /Kontext
RCint, 3, 35.2
  dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //Kontext
RCint, 3, 40.0
  jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //Kontext
RCint, 3, 142.2
  viḍayogena ca jīrṇe rasarājo bandham upayāti //Kontext
RCint, 3, 149.3
  pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //Kontext
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Kontext
RCint, 4, 3.1
  yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /Kontext
RCint, 4, 38.2
  dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //Kontext
RCint, 5, 2.2
  athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //Kontext
RCint, 6, 5.2
  saptadhābhiniṣiktāni śuddhim āyāntyanuttamām //Kontext
RCint, 6, 9.2
  nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /Kontext
RCint, 6, 11.2
  sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //Kontext
RCint, 6, 42.3
  puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //Kontext
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Kontext
RCint, 7, 61.2
  bhasmībhāvagataṃ yuktyā vajravat kurute tanum //Kontext
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Kontext
RCint, 7, 115.0
  varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt //Kontext
RCint, 7, 117.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Kontext
RCint, 8, 57.2
  hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //Kontext
RCint, 8, 215.1
  na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /Kontext
RCint, 8, 227.2
  vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //Kontext
RCint, 8, 229.3
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //Kontext
RCūM, 10, 59.4
  svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //Kontext
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Kontext
RCūM, 10, 82.1
  tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /Kontext
RCūM, 10, 109.2
  elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //Kontext
RCūM, 10, 115.2
  bījapūrarasasyāntarnirmalatvaṃ samaśnute //Kontext
RCūM, 10, 133.1
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /Kontext
RCūM, 11, 7.2
  gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ //Kontext
RCūM, 11, 9.1
  gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /Kontext
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Kontext
RCūM, 11, 53.1
  tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati /Kontext
RCūM, 11, 74.2
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //Kontext
RCūM, 11, 88.1
  gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /Kontext
RCūM, 11, 102.2
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Kontext
RCūM, 12, 38.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RCūM, 12, 63.2
  durmelā rasarājena naikatvaṃ yāti tena sā //Kontext
RCūM, 14, 29.1
  śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 166.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Kontext
RCūM, 14, 167.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Kontext
RCūM, 15, 20.2
  tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ //Kontext
RCūM, 15, 30.2
  ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ //Kontext
RCūM, 15, 70.2
  gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //Kontext
RCūM, 16, 50.2
  raso'sau bandhamāyāto modayatyeva niścitam //Kontext
RCūM, 16, 78.1
  kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /Kontext
RCūM, 16, 79.1
  dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /Kontext
RCūM, 16, 82.1
  dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /Kontext
RCūM, 16, 82.2
  dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ //Kontext
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Kontext
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Kontext
RCūM, 4, 32.2
  nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //Kontext
RCūM, 4, 55.2
  na tatpuṭasahasreṇa kṣayamāyāti sarvadā //Kontext
RCūM, 5, 117.1
  dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /Kontext
RHT, 10, 2.1
  nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam /Kontext
RHT, 10, 5.1
  tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /Kontext
RHT, 10, 6.2
  nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //Kontext
RHT, 11, 2.1
  jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /Kontext
RHT, 11, 7.1
  nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /Kontext
RHT, 12, 5.2
  nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //Kontext
RHT, 15, 8.2
  drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //Kontext
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Kontext
RHT, 18, 36.1
  tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /Kontext
RHT, 18, 54.2
  tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //Kontext
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Kontext
RHT, 3, 16.2
  carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //Kontext
RHT, 3, 28.2
  yāvadviśati na yonau tāvadbandhaṃ kuto bhajate //Kontext
RHT, 4, 6.2
  vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //Kontext
RHT, 5, 2.1
  garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /Kontext
RHT, 5, 6.1
  samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām /Kontext
RHT, 5, 20.2
  ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //Kontext
RHT, 5, 21.1
  vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /Kontext
RHT, 5, 35.1
  sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti /Kontext
RHT, 6, 7.1
  yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ /Kontext
RHT, 6, 19.2
  kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //Kontext
RHT, 8, 9.2
  viḍayogena tu jīrṇo rasarājo rāgamupayāti //Kontext
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Kontext
RKDh, 1, 1, 163.2
  saṃśoṣayettataḥ kvāthaṃ yāvadāyāti cūrṇatām //Kontext
RKDh, 1, 1, 179.1
  yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /Kontext
RKDh, 1, 2, 19.2
  vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate //Kontext
RMañj, 1, 8.2
  vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //Kontext
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Kontext
RMañj, 2, 14.2
  puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //Kontext
RMañj, 2, 39.1
  dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /Kontext
RMañj, 3, 37.2
  caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //Kontext
RMañj, 3, 91.1
  varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /Kontext
RMañj, 3, 93.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
RMañj, 3, 95.2
  dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //Kontext
RMañj, 4, 31.3
  dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca //Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Kontext
RMañj, 5, 39.2
  sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //Kontext
RMañj, 5, 46.1
  yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /Kontext
RMañj, 5, 48.2
  śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //Kontext
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Kontext
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Kontext
RPSudh, 1, 44.1
  khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt /Kontext
RPSudh, 1, 44.3
  nirmalatvam avāpnoti granthibhedaśca jāyate //Kontext
RPSudh, 1, 75.2
  yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //Kontext
RPSudh, 1, 99.1
  tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /Kontext
RPSudh, 1, 130.1
  bandhamāyāti sūtendraḥ sārito guṇavān bhavet /Kontext
RPSudh, 2, 7.1
  kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /Kontext
RPSudh, 2, 27.2
  bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā //Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 2, 55.2
  bandhamāyāti vegena yathā sūryodaye 'mbujam //Kontext
RPSudh, 2, 63.1
  citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ /Kontext
RPSudh, 2, 64.1
  vajradrutisamāyogātsūto bandhanakaṃ vrajet /Kontext
RPSudh, 2, 90.2
  kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //Kontext
RPSudh, 2, 106.1
  yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /Kontext
RPSudh, 3, 54.2
  krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena //Kontext
RPSudh, 4, 29.2
  pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām //Kontext
RPSudh, 4, 108.2
  pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //Kontext
RPSudh, 4, 109.3
  sadyo bhasmatvamāyānti tato yojyā rasāyane //Kontext
RPSudh, 4, 115.1
  hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati /Kontext
RPSudh, 5, 7.1
  vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /Kontext
RPSudh, 5, 14.1
  pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /Kontext
RPSudh, 5, 83.0
  pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt //Kontext
RPSudh, 5, 118.1
  amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /Kontext
RPSudh, 5, 122.2
  nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ //Kontext
RPSudh, 6, 58.2
  śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //Kontext
RPSudh, 6, 76.2
  sveditā hyāranālena yāmācchuddhimavāpnuyāt //Kontext
RPSudh, 6, 84.1
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /Kontext
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Kontext
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Kontext
RPSudh, 7, 40.0
  ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //Kontext
RPSudh, 7, 40.0
  ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //Kontext
RPSudh, 7, 55.1
  kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /Kontext
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Kontext
RPSudh, 7, 63.2
  lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti //Kontext
RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 2, 28.2
  puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //Kontext
RRÅ, R.kh., 2, 35.1
  ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 3, 25.2
  tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt //Kontext
RRÅ, R.kh., 3, 32.2
  na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //Kontext
RRÅ, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Kontext
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Kontext
RRÅ, R.kh., 5, 28.2
  vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //Kontext
RRÅ, R.kh., 5, 44.2
  bhūnāgasya mṛdā samyagdhmāte bhasmatvamāpnuyāt //Kontext
RRÅ, R.kh., 5, 48.1
  kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 6, 6.1
  vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /Kontext
RRÅ, R.kh., 6, 32.0
  evaṃ niścandratāṃ yāti sarvarogeṣu yojayet //Kontext
RRÅ, R.kh., 7, 34.0
  ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //Kontext
RRÅ, R.kh., 7, 37.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Kontext
RRÅ, R.kh., 7, 40.2
  pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //Kontext
RRÅ, R.kh., 8, 33.1
  nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /Kontext
RRÅ, R.kh., 9, 8.2
  prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, R.kh., 9, 62.1
  ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /Kontext
RRÅ, V.kh., 1, 32.1
  tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /Kontext
RRÅ, V.kh., 11, 4.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Kontext
RRÅ, V.kh., 15, 62.1
  kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /Kontext
RRÅ, V.kh., 16, 79.2
  ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //Kontext
RRÅ, V.kh., 17, 35.2
  yāvat tad dravatāṃ yāti tāvaddeyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 54.2
  dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Kontext
RRÅ, V.kh., 17, 66.2
  jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //Kontext
RRÅ, V.kh., 17, 70.1
  saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 18, 125.1
  jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /Kontext
RRÅ, V.kh., 19, 67.0
  tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //Kontext
RRÅ, V.kh., 19, 74.2
  drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //Kontext
RRÅ, V.kh., 19, 98.1
  cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /Kontext
RRÅ, V.kh., 19, 99.1
  mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /Kontext
RRÅ, V.kh., 2, 23.2
  tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /Kontext
RRÅ, V.kh., 2, 25.1
  pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /Kontext
RRÅ, V.kh., 20, 11.2
  tato gajapuṭe pacyāt pārado bandhamāpnuyāt //Kontext
RRÅ, V.kh., 20, 111.2
  mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Kontext
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RRÅ, V.kh., 3, 48.2
  jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 55.3
  taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 58.2
  veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 65.2
  saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //Kontext
RRÅ, V.kh., 3, 68.2
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //Kontext
RRÅ, V.kh., 3, 85.2
  pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //Kontext
RRÅ, V.kh., 3, 87.2
  dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Kontext
RRÅ, V.kh., 3, 88.2
  taireva dinamekaṃ tu mardayecchuddhim āpnuyāt //Kontext
RRÅ, V.kh., 3, 96.3
  tīvrānale dinaikena śuddhimāyānti tāni vai //Kontext
RRÅ, V.kh., 3, 105.2
  svarṇādilohapatrāṇi śuddhimāyānti niścitam //Kontext
RRÅ, V.kh., 3, 124.2
  evaṃ saptapuṭaiḥ pakvaṃ tāraṃ bhasmatvamāpnuyāt //Kontext
RRÅ, V.kh., 6, 69.1
  punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /Kontext
RRÅ, V.kh., 8, 5.2
  catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam //Kontext
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Kontext
RRÅ, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 8, 137.2
  taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //Kontext
RRS, 11, 45.1
  khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /Kontext
RRS, 11, 67.1
  puṭito yo raso yāti yogaṃ muktvā svabhāvatām /Kontext
RRS, 11, 68.2
  kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ //Kontext
RRS, 11, 71.1
  bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /Kontext
RRS, 11, 71.1
  bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /Kontext
RRS, 11, 73.1
  svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /Kontext
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Kontext
RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Kontext
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Kontext
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Kontext
RRS, 2, 78.3
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //Kontext
RRS, 2, 92.3
  āyāti śuddhiṃ vimalo dhātavaśca yathā pare //Kontext
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Kontext
RRS, 2, 123.0
  sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam //Kontext
RRS, 2, 132.3
  tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam //Kontext
RRS, 2, 147.2
  bījapūrarasasyāntarnirmalatvaṃ samaśnute //Kontext
RRS, 3, 7.1
  rajasaścātibāhulyādvāsaste raktatāṃ yayau /Kontext
RRS, 3, 20.1
  gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /Kontext
RRS, 3, 21.2
  gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //Kontext
RRS, 3, 23.1
  iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /Kontext
RRS, 3, 49.0
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //Kontext
RRS, 3, 51.2
  upatiṣṭhati sūtendramekatvaṃ guṇavattaram //Kontext
RRS, 3, 57.0
  kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ //Kontext
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Kontext
RRS, 3, 77.3
  svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //Kontext
RRS, 3, 111.0
  sūryāvartādiyogena śuddhimeti rasāñjanam //Kontext
RRS, 3, 121.0
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //Kontext
RRS, 3, 141.0
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Kontext
RRS, 4, 43.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RRS, 4, 70.2
  amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //Kontext
RRS, 4, 72.3
  saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //Kontext
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RRS, 5, 24.1
  śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /Kontext
RRS, 5, 31.1
  nāgena ṭaṃkaṇenaiva vāpitaṃ śuddhimṛcchati /Kontext
RRS, 5, 53.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Kontext
RRS, 5, 162.2
  ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //Kontext
RRS, 5, 197.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Kontext
RRS, 5, 198.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Kontext
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Kontext
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Kontext
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Kontext
RRS, 8, 29.2
  nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //Kontext
RRS, 8, 45.1
  na tatpuṭasahasreṇa kṣayamāyāti sarvathā /Kontext
RRS, 9, 30.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext
RSK, 1, 35.2
  kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //Kontext
RSK, 1, 41.1
  pārado bhasmatām itthaṃ puṭenaikena gacchati /Kontext
RSK, 2, 8.2
  triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet //Kontext
RSK, 2, 28.1
  yāvadbhasmatvamāyāti tataḥ khalve satālakam /Kontext
RSK, 2, 57.2
  pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām //Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
RSK, 2, 62.1
  mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam /Kontext
ŚdhSaṃh, 2, 11, 27.1
  āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /Kontext
ŚdhSaṃh, 2, 11, 37.1
  dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām /Kontext
ŚdhSaṃh, 2, 11, 47.1
  evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt /Kontext
ŚdhSaṃh, 2, 11, 56.1
  bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati /Kontext
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Kontext
ŚdhSaṃh, 2, 11, 72.1
  taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam /Kontext
ŚdhSaṃh, 2, 11, 73.1
  bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /Kontext
ŚdhSaṃh, 2, 11, 88.1
  vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet /Kontext
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Kontext
ŚdhSaṃh, 2, 12, 16.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Kontext
ŚdhSaṃh, 2, 12, 40.2
  pacenmṛdupuṭenaiva sūtako yāti bhasmatām //Kontext
ŚdhSaṃh, 2, 12, 41.2
  mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām //Kontext
ŚdhSaṃh, 2, 12, 294.1
  ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt /Kontext