References

ŚdhSaṃh, 2, 11, 22.2
  samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet //Context
ŚdhSaṃh, 2, 11, 29.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Context
ŚdhSaṃh, 2, 11, 33.2
  svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ //Context
ŚdhSaṃh, 2, 11, 35.1
  svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet /Context
ŚdhSaṃh, 2, 11, 51.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Context
ŚdhSaṃh, 2, 11, 67.2
  tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet //Context
ŚdhSaṃh, 2, 11, 103.2
  tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ //Context
ŚdhSaṃh, 2, 12, 48.2
  tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak //Context
ŚdhSaṃh, 2, 12, 62.2
  svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //Context
ŚdhSaṃh, 2, 12, 92.2
  tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet //Context
ŚdhSaṃh, 2, 12, 93.2
  svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet //Context
ŚdhSaṃh, 2, 12, 99.1
  tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /Context
ŚdhSaṃh, 2, 12, 110.2
  puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet //Context
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Context
ŚdhSaṃh, 2, 12, 155.2
  dhānyarāśau nyasetpaścādahorātrātsamuddharet //Context
ŚdhSaṃh, 2, 12, 186.2
  caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 201.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Context
ŚdhSaṃh, 2, 12, 202.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /Context
ŚdhSaṃh, 2, 12, 219.2
  tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet //Context
ŚdhSaṃh, 2, 12, 242.2
  tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //Context
ŚdhSaṃh, 2, 12, 249.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Context
ŚdhSaṃh, 2, 12, 279.1
  uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /Context
ŚdhSaṃh, 2, 12, 292.2
  tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //Context