References

RMañj, 1, 27.2
  uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //Context
RMañj, 1, 34.2
  ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ //Context
RMañj, 2, 26.2
  prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet //Context
RMañj, 2, 41.2
  mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //Context
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Context
RMañj, 2, 45.2
  ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet //Context
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Context
RMañj, 3, 24.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet /Context
RMañj, 3, 73.1
  svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet /Context
RMañj, 5, 10.2
  uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //Context
RMañj, 5, 12.2
  yojayitvā samuddhṛtya nimbunīreṇa mardayet //Context
RMañj, 5, 42.1
  tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /Context
RMañj, 5, 42.2
  puṭet punaḥ samuddhṛtya tenaiva parimardayet //Context
RMañj, 6, 9.1
  svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet /Context
RMañj, 6, 30.2
  svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset //Context
RMañj, 6, 43.2
  ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //Context
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Context
RMañj, 6, 60.2
  svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ //Context
RMañj, 6, 69.2
  puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet //Context
RMañj, 6, 70.1
  gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /Context
RMañj, 6, 149.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Context
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Context
RMañj, 6, 187.2
  svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet //Context
RMañj, 6, 250.2
  svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ //Context
RMañj, 6, 257.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Context
RMañj, 6, 258.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /Context
RMañj, 6, 261.2
  tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet //Context
RMañj, 6, 298.2
  vālukāyaṃtramadhye tu drave jīrṇe samuddharet //Context
RMañj, 6, 305.1
  dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /Context
RMañj, 6, 308.2
  ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //Context
RMañj, 6, 334.1
  ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /Context