References

RRÅ, R.kh., 2, 9.1
  uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /Context
RRÅ, R.kh., 2, 23.2
  taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet //Context
RRÅ, R.kh., 2, 37.2
  puṭayedbhūdhare yantre dinānte taṃ samuddharet //Context
RRÅ, R.kh., 4, 14.0
  paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //Context
RRÅ, R.kh., 4, 17.2
  vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //Context
RRÅ, R.kh., 4, 19.1
  taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet /Context
RRÅ, R.kh., 4, 24.1
  saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /Context
RRÅ, R.kh., 4, 27.1
  ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /Context
RRÅ, R.kh., 4, 35.1
  pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /Context
RRÅ, R.kh., 4, 45.1
  bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /Context
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 5, 29.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet //Context
RRÅ, R.kh., 5, 47.2
  ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ //Context
RRÅ, R.kh., 6, 42.1
  drave jīrṇe samādāya sarvaṃ rogeṣu yojayet /Context
RRÅ, R.kh., 8, 15.1
  ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /Context
RRÅ, R.kh., 8, 22.1
  svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /Context
RRÅ, R.kh., 8, 43.1
  kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /Context
RRÅ, R.kh., 8, 52.1
  uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /Context
RRÅ, R.kh., 8, 68.2
  ūrdhve dattvā dhmātairgrāhyaṃ suśītalam //Context
RRÅ, R.kh., 8, 83.1
  daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /Context
RRÅ, R.kh., 8, 87.2
  yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //Context
RRÅ, R.kh., 8, 94.2
  uddhṛtya daśamāṃśena tālena saha mardayet //Context
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Context
RRÅ, R.kh., 9, 49.1
  dhānyarāśau nyaset paścāt tridinānte samuddharet /Context
RRÅ, R.kh., 9, 59.0
  jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet //Context
RRÅ, V.kh., 10, 3.2
  pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //Context
RRÅ, V.kh., 10, 5.2
  tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /Context
RRÅ, V.kh., 10, 8.1
  samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /Context
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Context
RRÅ, V.kh., 11, 11.1
  prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /Context
RRÅ, V.kh., 11, 13.3
  prakṣālya kāñjikenaiva samādāya vimūrchayet //Context
RRÅ, V.kh., 11, 24.1
  ādāya mardayettadvattāmracūrṇena saṃyutam /Context
RRÅ, V.kh., 11, 25.0
  ūrdhvalagnaṃ samādāya adhaḥpātena pātayet //Context
RRÅ, V.kh., 11, 27.2
  adhaḥpātanayantre tu pātitaṃ tu samuddharet //Context
RRÅ, V.kh., 12, 30.2
  svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /Context
RRÅ, V.kh., 12, 47.1
  pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /Context
RRÅ, V.kh., 12, 76.1
  kapotākhyapuṭaikena tamādāyātha mardayet /Context
RRÅ, V.kh., 13, 12.1
  samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam /Context
RRÅ, V.kh., 13, 13.2
  ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //Context
RRÅ, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Context
RRÅ, V.kh., 13, 23.1
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 13, 35.1
  jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /Context
RRÅ, V.kh., 13, 40.2
  svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Context
RRÅ, V.kh., 13, 40.2
  svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Context
RRÅ, V.kh., 14, 8.1
  uddhṛtyoṣṇāranālena kṣālayellohapātrake /Context
RRÅ, V.kh., 14, 22.2
  samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //Context
RRÅ, V.kh., 14, 25.1
  ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /Context
RRÅ, V.kh., 14, 51.2
  mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //Context
RRÅ, V.kh., 14, 54.2
  samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //Context
RRÅ, V.kh., 14, 60.2
  svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //Context
RRÅ, V.kh., 14, 63.0
  uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 14, 77.2
  mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan //Context
RRÅ, V.kh., 15, 29.2
  drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet //Context
RRÅ, V.kh., 15, 48.1
  kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /Context
RRÅ, V.kh., 15, 55.0
  daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 15, 62.2
  samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //Context
RRÅ, V.kh., 15, 72.2
  taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //Context
RRÅ, V.kh., 15, 83.1
  evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /Context
RRÅ, V.kh., 16, 15.2
  tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //Context
RRÅ, V.kh., 16, 18.1
  puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /Context
RRÅ, V.kh., 16, 39.1
  svedayenmṛdupākena samuddhṛtyātha mardayet /Context
RRÅ, V.kh., 16, 43.1
  ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /Context
RRÅ, V.kh., 16, 45.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ //Context
RRÅ, V.kh., 16, 49.2
  tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //Context
RRÅ, V.kh., 16, 56.1
  dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /Context
RRÅ, V.kh., 16, 58.2
  svedayedvā divārātrau kārīṣāgnāvathoddharet //Context
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Context
RRÅ, V.kh., 16, 68.2
  uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //Context
RRÅ, V.kh., 16, 76.2
  samuddhṛtya punarmardyamamlavargeṇa saṃyutam //Context
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Context
RRÅ, V.kh., 16, 109.1
  biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /Context
RRÅ, V.kh., 16, 111.1
  ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /Context
RRÅ, V.kh., 16, 114.1
  ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam /Context
RRÅ, V.kh., 16, 114.2
  dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //Context
RRÅ, V.kh., 17, 14.1
  tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /Context
RRÅ, V.kh., 17, 14.2
  kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //Context
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Context
RRÅ, V.kh., 17, 67.2
  saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //Context
RRÅ, V.kh., 18, 100.2
  ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet //Context
RRÅ, V.kh., 18, 101.2
  hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //Context
RRÅ, V.kh., 18, 103.1
  miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Context
RRÅ, V.kh., 18, 103.2
  svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet //Context
RRÅ, V.kh., 18, 126.2
  drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet /Context
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Context
RRÅ, V.kh., 18, 165.3
  pūrvavatkramayogena jīrṇe vajre samuddharet /Context
RRÅ, V.kh., 19, 6.2
  madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /Context
RRÅ, V.kh., 19, 22.1
  laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /Context
RRÅ, V.kh., 19, 27.2
  māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //Context
RRÅ, V.kh., 19, 31.1
  sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /Context
RRÅ, V.kh., 19, 35.2
  veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak //Context
RRÅ, V.kh., 19, 45.2
  saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //Context
RRÅ, V.kh., 19, 52.2
  chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet //Context
RRÅ, V.kh., 19, 91.0
  svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //Context
RRÅ, V.kh., 19, 96.1
  trisaptāhāt samuddhṛtya śoṣayitvā samāharet /Context
RRÅ, V.kh., 19, 96.1
  trisaptāhāt samuddhṛtya śoṣayitvā samāharet /Context
RRÅ, V.kh., 19, 111.2
  dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //Context
RRÅ, V.kh., 2, 20.1
  ahorātrātsamuddhṛtya hayamūtrairniṣecayet /Context
RRÅ, V.kh., 2, 22.2
  dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //Context
RRÅ, V.kh., 2, 28.1
  samuddhṛtya punastadvat saptavārānmṛto bhavet /Context
RRÅ, V.kh., 2, 40.1
  bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /Context
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Context
RRÅ, V.kh., 2, 53.2
  pātayet pātanāyaṃtre dinānte tatsamuddharet /Context
RRÅ, V.kh., 20, 4.1
  koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet /Context
RRÅ, V.kh., 20, 21.1
  uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 20, 24.2
  ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //Context
RRÅ, V.kh., 20, 25.2
  tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //Context
RRÅ, V.kh., 20, 52.1
  samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /Context
RRÅ, V.kh., 20, 64.2
  ruddhvā gajapuṭe pacyātpunarutthāpya lepayet //Context
RRÅ, V.kh., 20, 84.1
  evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /Context
RRÅ, V.kh., 20, 101.1
  pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /Context
RRÅ, V.kh., 20, 101.2
  mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //Context
RRÅ, V.kh., 20, 102.1
  svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Context
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Context
RRÅ, V.kh., 3, 42.1
  taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /Context
RRÅ, V.kh., 3, 47.3
  pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet //Context
RRÅ, V.kh., 3, 50.2
  ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //Context
RRÅ, V.kh., 3, 51.2
  punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //Context
RRÅ, V.kh., 3, 55.2
  māsānte tatsamuddhṛtya nāgavallyā dravairlipet /Context
RRÅ, V.kh., 3, 59.2
  māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //Context
RRÅ, V.kh., 3, 61.2
  nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet //Context
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Context
RRÅ, V.kh., 3, 108.2
  cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //Context
RRÅ, V.kh., 3, 115.2
  cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet //Context
RRÅ, V.kh., 3, 116.2
  palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //Context
RRÅ, V.kh., 3, 117.1
  uddhṛtya daśamāṃśena tālena saha mardayet /Context
RRÅ, V.kh., 3, 119.2
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //Context
RRÅ, V.kh., 3, 122.2
  liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //Context
RRÅ, V.kh., 3, 126.1
  ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /Context
RRÅ, V.kh., 4, 8.2
  evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //Context
RRÅ, V.kh., 4, 19.2
  gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //Context
RRÅ, V.kh., 4, 27.2
  pācayennalikāyantre dinānte taṃ samuddharet //Context
RRÅ, V.kh., 4, 35.2
  tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //Context
RRÅ, V.kh., 4, 37.2
  evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //Context
RRÅ, V.kh., 4, 40.1
  samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /Context
RRÅ, V.kh., 4, 43.2
  samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //Context
RRÅ, V.kh., 4, 50.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //Context
RRÅ, V.kh., 4, 51.1
  ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet /Context
RRÅ, V.kh., 4, 58.1
  yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 4, 58.2
  mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //Context
RRÅ, V.kh., 4, 59.2
  uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //Context
RRÅ, V.kh., 4, 106.1
  uddhṛtya tena tārasya patralepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Context
RRÅ, V.kh., 4, 125.2
  pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //Context
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Context
RRÅ, V.kh., 5, 26.1
  andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet /Context
RRÅ, V.kh., 5, 53.2
  tadaṅgārān samādāya śītalāṃśca punardhamet //Context
RRÅ, V.kh., 6, 3.2
  pacetkacchapayantrasthaṃ puṭaikena samuddharet //Context
RRÅ, V.kh., 6, 14.1
  secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /Context
RRÅ, V.kh., 6, 21.2
  samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //Context
RRÅ, V.kh., 6, 23.1
  dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /Context
RRÅ, V.kh., 6, 31.2
  mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //Context
RRÅ, V.kh., 6, 35.1
  svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet /Context
RRÅ, V.kh., 6, 41.2
  svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //Context
RRÅ, V.kh., 6, 47.1
  āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /Context
RRÅ, V.kh., 6, 60.2
  aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //Context
RRÅ, V.kh., 6, 64.2
  samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //Context
RRÅ, V.kh., 6, 73.2
  dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //Context
RRÅ, V.kh., 6, 113.1
  tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /Context
RRÅ, V.kh., 6, 118.2
  saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //Context
RRÅ, V.kh., 6, 120.2
  samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //Context
RRÅ, V.kh., 6, 121.2
  ūrdhvādhaḥ parivartena ahorātrātsamuddharet //Context
RRÅ, V.kh., 7, 6.1
  gandhataile dinaṃ pacyāttato vastrātsamuddharet /Context
RRÅ, V.kh., 7, 9.2
  vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //Context
RRÅ, V.kh., 7, 20.1
  mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /Context
RRÅ, V.kh., 7, 45.1
  ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /Context
RRÅ, V.kh., 7, 59.2
  tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //Context
RRÅ, V.kh., 7, 61.1
  yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /Context
RRÅ, V.kh., 7, 67.1
  ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /Context
RRÅ, V.kh., 7, 80.2
  samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //Context
RRÅ, V.kh., 7, 94.1
  ruddhvātha bhūdhare pacyāddinānte tu samuddharet /Context
RRÅ, V.kh., 7, 115.1
  jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /Context
RRÅ, V.kh., 7, 119.1
  samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /Context
RRÅ, V.kh., 8, 3.2
  pacettasmātsamuddhṛtya punastadvacca mardayet //Context
RRÅ, V.kh., 8, 10.2
  ādāya drāvayed bhūmau pūrvatailena secayet //Context
RRÅ, V.kh., 8, 21.1
  mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet /Context
RRÅ, V.kh., 8, 31.2
  dinānte tatsamuddhṛtya drute vaṅge pradāpayet //Context
RRÅ, V.kh., 8, 47.1
  andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /Context
RRÅ, V.kh., 8, 52.2
  ruddhvātha bhūdhare pacyādahorātrātsamuddharet //Context
RRÅ, V.kh., 8, 73.1
  liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet /Context
RRÅ, V.kh., 8, 77.2
  tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //Context
RRÅ, V.kh., 8, 78.2
  caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ //Context
RRÅ, V.kh., 8, 82.2
  svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Context
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Context
RRÅ, V.kh., 8, 100.1
  yāvacciṭaciṭīśabdo nivarteta samāharet /Context
RRÅ, V.kh., 8, 102.2
  tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //Context
RRÅ, V.kh., 8, 117.1
  svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /Context
RRÅ, V.kh., 8, 127.1
  grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /Context
RRÅ, V.kh., 8, 140.2
  tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //Context
RRÅ, V.kh., 9, 10.2
  taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //Context
RRÅ, V.kh., 9, 14.2
  pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //Context
RRÅ, V.kh., 9, 18.1
  samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam /Context
RRÅ, V.kh., 9, 27.2
  yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //Context
RRÅ, V.kh., 9, 35.2
  tato vastrātsamuddhṛtya nigaḍena tule pacet //Context
RRÅ, V.kh., 9, 36.2
  tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //Context
RRÅ, V.kh., 9, 43.2
  bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 56.1
  marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake /Context
RRÅ, V.kh., 9, 63.2
  kārīṣavahninā pacyāt ahorātrātsamuddharet //Context
RRÅ, V.kh., 9, 69.2
  mardayettaptakhalve tu tridinānte samuddharet //Context
RRÅ, V.kh., 9, 71.1
  samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /Context
RRÅ, V.kh., 9, 73.2
  sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //Context
RRÅ, V.kh., 9, 75.2
  kārīṣāgnau divārātrau pācayitvā samuddharet //Context
RRÅ, V.kh., 9, 83.1
  kārīṣāgnau divārātrau samuddhṛtyātha mardayet /Context
RRÅ, V.kh., 9, 88.2
  evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 94.2
  ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 102.2
  samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //Context
RRÅ, V.kh., 9, 110.2
  yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 9, 112.2
  dinānte tatsamuddhṛtya krāmaṇena samāyutam //Context
RRÅ, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Context