References

RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Context
RCint, 3, 73.1
  saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /Context
RCint, 3, 80.2
  bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //Context
RCint, 4, 33.2
  drave jīrṇe samādāya sarvarogeṣu yojayet //Context
RCint, 6, 32.1
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /Context
RCint, 6, 37.3
  caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet //Context
RCint, 6, 54.1
  tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /Context
RCint, 6, 54.2
  puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /Context
RCint, 6, 61.2
  dattvopari śarāvaṃ tu tridinānte samuddharet //Context
RCint, 7, 20.1
  uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /Context
RCint, 8, 15.2
  ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā //Context
RCint, 8, 65.1
  triphalāyā rase pūte tadākṛṣya tu nirvapet /Context
RCint, 8, 132.2
  dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //Context
RCint, 8, 163.1
  uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /Context
RCint, 8, 253.2
  tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //Context
RCint, 8, 265.2
  māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //Context
RCint, 8, 271.1
  saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /Context