References

RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Context
RMañj, 2, 2.2
  tasmātsarvaprayatnena jāritaṃ mārayedrasam //Context
RMañj, 2, 12.1
  ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /Context
RMañj, 2, 50.1
  mārito dehasiddhyarthaṃ mūrchito vyādhighātane /Context
RMañj, 3, 3.1
  ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /Context
RMañj, 3, 57.1
  niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum /Context
RMañj, 5, 37.1
  rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /Context
RMañj, 5, 68.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Context
RMañj, 6, 6.2
  tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Context
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Context
RMañj, 6, 310.1
  samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /Context