References

RRÅ, R.kh., 1, 7.1
  hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /Context
RRÅ, R.kh., 1, 11.1
  mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /Context
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Context
RRÅ, R.kh., 2, 2.4
  no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ /Context
RRÅ, R.kh., 2, 23.1
  evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 2, 25.1
  mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /Context
RRÅ, R.kh., 2, 42.2
  baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //Context
RRÅ, R.kh., 3, 1.2
  ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //Context
RRÅ, R.kh., 3, 2.2
  tasmātsarvaprayatnena jāritaṃ mārayedrasam //Context
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Context
RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Context
RRÅ, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Context
RRÅ, R.kh., 3, 43.2
  parīkṣā mārite sūte kartavyā ca yathoditā //Context
RRÅ, R.kh., 3, 45.1
  mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /Context
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Context
RRÅ, R.kh., 4, 50.1
  māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /Context
RRÅ, R.kh., 5, 3.0
  ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //Context
RRÅ, R.kh., 5, 30.0
  vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //Context
RRÅ, R.kh., 5, 33.2
  arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //Context
RRÅ, R.kh., 6, 40.1
  sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu /Context
RRÅ, R.kh., 8, 2.2
  ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //Context
RRÅ, R.kh., 8, 6.2
  aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //Context
RRÅ, R.kh., 8, 10.2
  tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //Context
RRÅ, R.kh., 8, 32.2
  aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Context
RRÅ, R.kh., 8, 69.2
  athavā māritaṃ tāmramamlenaikena mardayet //Context
RRÅ, R.kh., 8, 83.2
  golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu //Context
RRÅ, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Context
RRÅ, R.kh., 8, 92.2
  kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //Context
RRÅ, R.kh., 9, 1.2
  hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //Context
RRÅ, R.kh., 9, 11.2
  tasmāt sarvaṃ prayatnena lauhamādau vimārayet //Context
RRÅ, R.kh., 9, 18.1
  arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /Context
RRÅ, R.kh., 9, 44.0
  tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ //Context
RRÅ, R.kh., 9, 50.2
  svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //Context
RRÅ, R.kh., 9, 62.2
  tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //Context
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Context
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Context
RRÅ, V.kh., 12, 71.2
  śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //Context
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Context
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Context
RRÅ, V.kh., 16, 34.1
  māritāni pṛthagbhūyo jāritāni ca kārayet /Context
RRÅ, V.kh., 16, 53.1
  mārayet pakvabījāni tridhā taṃ jārayet kramāt /Context
RRÅ, V.kh., 16, 71.2
  raktavaikrāṃtayogena tāraṃ tenaiva mārayet //Context
RRÅ, V.kh., 16, 72.2
  tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //Context
RRÅ, V.kh., 20, 61.1
  grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /Context
RRÅ, V.kh., 20, 138.1
  śilayā mārito nāgaḥ sūtarājasamanvitaḥ /Context
RRÅ, V.kh., 20, 139.2
  mārayetpuṭayogena divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 3, 63.1
  bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /Context
RRÅ, V.kh., 4, 123.2
  gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam //Context
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 9, 32.2
  tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //Context
RRÅ, V.kh., 9, 126.1
  athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /Context