References

ÅK, 1, 25, 8.2
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //Context
ÅK, 1, 25, 16.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Context
ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
ÅK, 1, 25, 21.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context
ÅK, 1, 26, 81.1
  tena kṛṣṇāni patrāṇi hatānyuktavidhānataḥ /Context
BhPr, 1, 8, 13.1
  asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet /Context
BhPr, 1, 8, 13.2
  karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //Context
BhPr, 1, 8, 28.1
  eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te /Context
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Context
BhPr, 1, 8, 177.2
  pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context
BhPr, 2, 3, 14.2
  kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //Context
BhPr, 2, 3, 15.0
  jvālāmukhī tathā hanyād yathā hanti manaḥśilā //Context
BhPr, 2, 3, 15.0
  jvālāmukhī tathā hanyād yathā hanti manaḥśilā //Context
BhPr, 2, 3, 20.1
  asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet /Context
BhPr, 2, 3, 20.2
  karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ //Context
BhPr, 2, 3, 70.1
  eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ /Context
BhPr, 2, 3, 77.3
  evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //Context
BhPr, 2, 3, 101.3
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Context
BhPr, 2, 3, 240.2
  pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //Context
BhPr, 2, 3, 248.1
  vajravat sarvaratnāni śodhayenmārayettathā /Context
BhPr, 2, 3, 248.2
  śuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi //Context
RAdhy, 1, 177.1
  tasmāt sarvaprayatnena jāritaṃ mārayedrasam /Context
RAdhy, 1, 184.3
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //Context
RAdhy, 1, 215.1
  saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /Context
RAdhy, 1, 216.1
  māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /Context
RAdhy, 1, 270.1
  nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam /Context
RAdhy, 1, 271.1
  rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate /Context
RAdhy, 1, 316.1
  sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /Context
RArṇ, 11, 94.1
  gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /Context
RArṇ, 11, 94.2
  puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //Context
RArṇ, 11, 138.2
  puṭena mārayedetadindragopanibhaṃ bhavet //Context
RArṇ, 11, 160.2
  jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //Context
RArṇ, 11, 219.2
  baddhena khecarīsiddhiḥ māritenājarāmaraḥ //Context
RArṇ, 11, 220.2
  oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati //Context
RArṇ, 12, 13.2
  tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //Context
RArṇ, 12, 34.2
  anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //Context
RArṇ, 12, 39.1
  nirgandhā jāyate sā tu ghātayettadrasāyanam /Context
RArṇ, 12, 47.2
  tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //Context
RArṇ, 12, 54.1
  dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /Context
RArṇ, 12, 67.3
  vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //Context
RArṇ, 12, 68.1
  jārayetsarvalohāni sattvānyapi ca pācayet /Context
RArṇ, 12, 85.1
  kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /Context
RArṇ, 12, 86.2
  taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī //Context
RArṇ, 12, 93.2
  mārayet pannagaṃ devi śakragopanibhaṃ bhavet //Context
RArṇ, 12, 311.1
  kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /Context
RArṇ, 13, 26.1
  śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /Context
RArṇ, 14, 41.2
  puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //Context
RArṇ, 14, 46.1
  anena kramayogena yāvacchakyaṃ tu mārayet /Context
RArṇ, 14, 60.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Context
RArṇ, 14, 79.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Context
RArṇ, 14, 82.2
  mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //Context
RArṇ, 14, 95.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Context
RArṇ, 14, 100.1
  mārayedbhūdhare yantre saptasaṃkalikākramāt /Context
RArṇ, 14, 103.2
  mārayedbhūdhare yantre saptasaṃkalikākramāt //Context
RArṇ, 14, 116.1
  mārayedbhūdhare yantre puṭānāṃ saptakena tu /Context
RArṇ, 14, 120.1
  anena kramayogeṇa mārayecca pṛthak pṛthak /Context
RArṇ, 14, 128.2
  mārayedbhūdhare yantre puṭānāṃ saptakena tu //Context
RArṇ, 14, 143.2
  puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //Context
RArṇ, 14, 144.1
  tattulyaṃ mārayeddhema kāñcanārarase puṭet /Context
RArṇ, 14, 144.2
  tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca //Context
RArṇ, 15, 70.2
  gandhakena hate sūte mṛtalohāni vāhayet //Context
RArṇ, 15, 102.3
  mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt //Context
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Context
RArṇ, 15, 107.3
  mārayeccakrayantreṇa bhasmībhavati sūtakam //Context
RArṇ, 15, 109.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 15, 111.2
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 15, 112.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 15, 113.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 15, 115.3
  mārayet pātanāyantre dhamanāt khoṭatāṃ nayet //Context
RArṇ, 15, 153.2
  mūlaistrayāṇāṃ lāṅgalyā rāmaṭhena ca hanyate //Context
RArṇ, 15, 161.2
  mārayet pūrvavidhinā garbhayantre tuṣāgninā //Context
RArṇ, 16, 67.1
  sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /Context
RArṇ, 16, 67.1
  sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /Context
RArṇ, 16, 70.2
  mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //Context
RArṇ, 16, 74.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Context
RArṇ, 16, 75.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Context
RArṇ, 16, 108.1
  gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /Context
RArṇ, 17, 14.0
  arivargahatau vaṅganāgau dvau krāmaṇaṃ param //Context
RArṇ, 17, 22.1
  gandhakena hataṃ śulvaṃ daradena samanvitam /Context
RArṇ, 17, 41.1
  śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /Context
RArṇ, 5, 16.3
  ekaikamoṣadhībījaṃ mārayed rasabhairavam //Context
RArṇ, 7, 149.2
  mārayet puṭapākena nirutthaṃ bhasma jāyate //Context
RArṇ, 7, 150.2
  nihanyādgandhamātreṇa yadvā mākṣikakesarī //Context
RArṇ, 8, 14.2
  adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet //Context
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya vā //Context
RArṇ, 8, 22.1
  tāpyahiṅgulayorvāpi hate ca rasakasya vā /Context
RArṇ, 8, 62.2
  āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ //Context
RArṇ, 8, 65.2
  mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //Context
RArṇ, 8, 66.1
  dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet /Context
RArṇ, 8, 71.1
  puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /Context
RArṇ, 8, 71.2
  dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /Context
RArṇ, 8, 74.1
  tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /Context
RArṇ, 8, 78.2
  saptabhirdivasaireva māritaṃ suravandite //Context
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Context
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ vā sindhunā hatam /Context
RCint, 3, 102.2
  tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt //Context
RCint, 3, 117.1
  gandhakena hataṃ nāgaṃ jārayet kamalodare /Context
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Context
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena /Context
RCint, 3, 124.2
  daradanihatāsinā vā trir vyūḍhaṃ hema tadbījam //Context
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Context
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /Context
RCint, 3, 160.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Context
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Context
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Context
RCint, 6, 45.1
  ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /Context
RCint, 6, 45.2
  āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //Context
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Context
RCint, 6, 62.2
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Context
RCint, 6, 65.3
  tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ //Context
RCint, 7, 74.0
  vajravat sarvaratnāni śodhayenmārayet tathā //Context
RCint, 8, 56.2
  mārayet sikatāyantre śilāhiṅgulagandhakaiḥ //Context
RCint, 8, 236.1
  samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /Context
RCint, 8, 249.1
  ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /Context
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Context
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Context
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Context
RCūM, 14, 111.2
  punaśca pūrvavad dhmātvā mārayedakhilāyasam //Context
RCūM, 14, 125.2
  pūrvavanmārayellohaṃ jāyate guṇavattaram //Context
RCūM, 14, 154.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Context
RCūM, 14, 170.2
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam //Context
RCūM, 14, 204.2
  vadhyate mriyate sūtastailenānena niścitam //Context
RCūM, 4, 11.1
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /Context
RCūM, 4, 18.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Context
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Context
RCūM, 4, 22.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
RCūM, 4, 23.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context
RCūM, 5, 82.2
  tena kṛṣṇāni pattrāṇi hatānyuktavidhānataḥ //Context
RHT, 11, 11.1
  vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /Context
RHT, 11, 11.2
  raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //Context
RHT, 17, 6.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Context
RHT, 17, 7.1
  tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā /Context
RHT, 17, 7.1
  tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā /Context
RHT, 18, 19.1
  śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /Context
RHT, 18, 19.1
  śulbahataṃ rasagandhāhatakhagapītaṃ daśāṃśena /Context
RHT, 18, 23.1
  ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /Context
RHT, 18, 26.1
  ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat /Context
RHT, 18, 49.1
  mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /Context
RHT, 18, 49.1
  mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /Context
RHT, 18, 51.1
  śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /Context
RHT, 18, 51.1
  śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /Context
RHT, 8, 6.1
  tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /Context
RHT, 8, 9.1
  sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe /Context
RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Context
RMañj, 2, 2.2
  tasmātsarvaprayatnena jāritaṃ mārayedrasam //Context
RMañj, 2, 12.1
  ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /Context
RMañj, 2, 50.1
  mārito dehasiddhyarthaṃ mūrchito vyādhighātane /Context
RMañj, 3, 3.1
  ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /Context
RMañj, 3, 57.1
  niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum /Context
RMañj, 5, 37.1
  rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /Context
RMañj, 5, 68.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Context
RMañj, 6, 6.2
  tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Context
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Context
RMañj, 6, 310.1
  samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /Context
RPSudh, 1, 22.2
  śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ //Context
RPSudh, 2, 56.1
  abhradrutisamāyoge rasendro vadhyate khalu /Context
RPSudh, 4, 83.2
  anena vidhinā śeṣamapakvaṃ mārayed dhruvam //Context
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Context
RRÅ, R.kh., 1, 7.1
  hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /Context
RRÅ, R.kh., 1, 11.1
  mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /Context
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Context
RRÅ, R.kh., 2, 2.4
  no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ /Context
RRÅ, R.kh., 2, 23.1
  evaṃ daśapuṭair māryaṃ mardyaṃ pātyaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 2, 25.1
  mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /Context
RRÅ, R.kh., 2, 42.2
  baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //Context
RRÅ, R.kh., 3, 1.2
  ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //Context
RRÅ, R.kh., 3, 2.2
  tasmātsarvaprayatnena jāritaṃ mārayedrasam //Context
RRÅ, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Context
RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Context
RRÅ, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Context
RRÅ, R.kh., 3, 43.2
  parīkṣā mārite sūte kartavyā ca yathoditā //Context
RRÅ, R.kh., 3, 45.1
  mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /Context
RRÅ, R.kh., 4, 49.1
  ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /Context
RRÅ, R.kh., 4, 50.1
  māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /Context
RRÅ, R.kh., 5, 3.0
  ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //Context
RRÅ, R.kh., 5, 30.0
  vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //Context
RRÅ, R.kh., 5, 33.2
  arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //Context
RRÅ, R.kh., 6, 40.1
  sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu /Context
RRÅ, R.kh., 8, 2.2
  ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //Context
RRÅ, R.kh., 8, 6.2
  aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //Context
RRÅ, R.kh., 8, 10.2
  tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //Context
RRÅ, R.kh., 8, 32.2
  aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Context
RRÅ, R.kh., 8, 69.2
  athavā māritaṃ tāmramamlenaikena mardayet //Context
RRÅ, R.kh., 8, 83.2
  golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu //Context
RRÅ, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Context
RRÅ, R.kh., 8, 92.2
  kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //Context
RRÅ, R.kh., 9, 1.2
  hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //Context
RRÅ, R.kh., 9, 11.2
  tasmāt sarvaṃ prayatnena lauhamādau vimārayet //Context
RRÅ, R.kh., 9, 18.1
  arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /Context
RRÅ, R.kh., 9, 44.0
  tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ //Context
RRÅ, R.kh., 9, 50.2
  svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //Context
RRÅ, R.kh., 9, 62.2
  tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //Context
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Context
RRÅ, V.kh., 10, 30.1
  tāpyena mārayed baṃgaṃ yathā tālena māritam /Context
RRÅ, V.kh., 12, 71.2
  śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //Context
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Context
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Context
RRÅ, V.kh., 16, 34.1
  māritāni pṛthagbhūyo jāritāni ca kārayet /Context
RRÅ, V.kh., 16, 53.1
  mārayet pakvabījāni tridhā taṃ jārayet kramāt /Context
RRÅ, V.kh., 16, 71.2
  raktavaikrāṃtayogena tāraṃ tenaiva mārayet //Context
RRÅ, V.kh., 16, 72.2
  tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //Context
RRÅ, V.kh., 20, 61.1
  grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /Context
RRÅ, V.kh., 20, 138.1
  śilayā mārito nāgaḥ sūtarājasamanvitaḥ /Context
RRÅ, V.kh., 20, 139.2
  mārayetpuṭayogena divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 3, 63.1
  bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /Context
RRÅ, V.kh., 4, 123.2
  gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam //Context
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 9, 32.2
  tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //Context
RRÅ, V.kh., 9, 126.1
  athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /Context
RRS, 11, 78.2
  hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //Context
RRS, 11, 79.1
  vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /Context
RRS, 11, 79.1
  vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /Context
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Context
RRS, 3, 58.1
  balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /Context
RRS, 3, 58.1
  balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /Context
RRS, 5, 11.2
  aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet //Context
RRS, 5, 30.2
  aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Context
RRS, 5, 37.2
  mārayetpuṭayogena nirutthaṃ jāyate dhruvam //Context
RRS, 5, 54.1
  athavā māritaṃ tāmramamlenaikena marditam /Context
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Context
RRS, 5, 97.2
  tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet //Context
RRS, 5, 123.2
  punaśca pūrvavad dhmātvā mārayedakhilāyasam //Context
RRS, 5, 136.1
  svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /Context
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Context
RRS, 5, 152.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Context
RRS, 5, 179.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Context
RRS, 5, 183.2
  mārayetpuṭayogena nirutthaṃ jāyate tathā //Context
RRS, 5, 200.1
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam /Context
RRS, 8, 10.1
  rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /Context
RRS, 8, 19.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
RRS, 8, 20.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context
RRS, 9, 70.2
  tena pattrāṇi kṛtsnāni hatāny uktavidhānataḥ //Context
RSK, 1, 36.1
  uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam /Context
RSK, 1, 36.2
  evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //Context
RSK, 2, 3.2
  ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //Context
RSK, 2, 60.1
  tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /Context
ŚdhSaṃh, 2, 11, 13.2
  kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam //Context
ŚdhSaṃh, 2, 11, 14.1
  jvālāmukhī yathā hanyāttathā hanti manaḥśilā /Context
ŚdhSaṃh, 2, 11, 14.1
  jvālāmukhī yathā hanyāttathā hanti manaḥśilā /Context
ŚdhSaṃh, 2, 11, 52.1
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet /Context
ŚdhSaṃh, 2, 11, 91.2
  uktamākṣikavanmuktāḥ pravālāni ca mārayet //Context
ŚdhSaṃh, 2, 11, 92.1
  vajravat sarvaratnāni śodhayenmārayettathā /Context
ŚdhSaṃh, 2, 12, 159.2
  svarṇādīnmārayedevaṃ cūrṇīkṛtya tu lohavat //Context
ŚdhSaṃh, 2, 12, 177.2
  dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam //Context