References

RArṇ, 11, 78.2
  vṛddho vidhyati lohāni jāritaḥ sārito'thavā //Context
RArṇ, 11, 139.1
  saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /Context
RArṇ, 11, 141.2
  vedhayennātra saṃdeho giripātālabhūtalam //Context
RArṇ, 11, 144.2
  tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //Context
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Context
RArṇ, 11, 180.2
  tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //Context
RArṇ, 11, 196.2
  tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //Context
RArṇ, 11, 209.2
  vedhayeddehalohāni rañjito rasabhairavaḥ //Context
RArṇ, 11, 217.2
  krāmaṇena vinā sūto na kramet na ca vedhayet /Context
RArṇ, 12, 25.2
  daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //Context
RArṇ, 12, 26.1
  śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /Context
RArṇ, 12, 31.1
  trisaptāhena deveśi daśalakṣāṇi vidhyati /Context
RArṇ, 12, 57.2
  koṭivedhī raso devi lohānyaṣṭau ca vidhyati //Context
RArṇ, 12, 69.2
  same tu kanake jīrṇe daśakoṭīstu vedhayet //Context
RArṇ, 12, 88.1
  prasvedāttasya gātrasya rasarājaśca vedhyate /Context
RArṇ, 12, 114.2
  vedhayet sarvalohāni kāñcanāni bhavanti ca //Context
RArṇ, 12, 116.0
  vedhayet sapta lohāni lakṣāṃśena varānane //Context
RArṇ, 12, 119.2
  tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /Context
RArṇ, 12, 119.4
  daradaṃ caiva lohāni sahasrāṃśena vedhayet //Context
RArṇ, 12, 121.2
  guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //Context
RArṇ, 12, 126.1
  mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /Context
RArṇ, 12, 126.2
  sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //Context
RArṇ, 12, 128.2
  tenaiva sarvalohāni sahasrāṃśena vedhayet //Context
RArṇ, 12, 154.2
  sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //Context
RArṇ, 12, 161.2
  lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet //Context
RArṇ, 12, 198.0
  ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //Context
RArṇ, 12, 217.3
  śatāṃśenaiva deveśi sarvalohāni vedhayet //Context
RArṇ, 12, 226.2
  taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //Context
RArṇ, 12, 249.0
  sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //Context
RArṇ, 12, 327.1
  dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /Context
RArṇ, 12, 332.1
  dvitīyasāraṇāyogādayutaṃ vedhayettu sā /Context
RArṇ, 12, 344.1
  tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /Context
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Context
RArṇ, 13, 27.2
  vedhayet pūrvayogena bhakṣayet sarvayogataḥ /Context
RArṇ, 14, 19.1
  vedhayettatpramāṇena dhātūṃścaiva śarīrakam /Context
RArṇ, 14, 45.1
  vedhayettatpramāṇena dhātuṃ caiva śarīrakam /Context
RArṇ, 14, 65.2
  sahasrāṃśena tenaiva sarvalohāni vedhayet //Context
RArṇ, 14, 75.2
  śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //Context
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Context
RArṇ, 14, 112.0
  ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //Context
RArṇ, 14, 145.2
  candrārkaṃ rañjayettena śatāṃśena tu vedhayet //Context
RArṇ, 14, 147.0
  tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //Context
RArṇ, 14, 150.2
  ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //Context
RArṇ, 14, 167.1
  ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /Context
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Context
RArṇ, 15, 25.2
  vedhayet sarvalohāni sparśamātreṇa pārvati //Context
RArṇ, 15, 28.1
  vedhayet sarvalohāni sparśamātreṇa hematā /Context
RArṇ, 15, 29.2
  sa rasaḥ sāritaścaiva sarvalohāni vidhyati //Context
RArṇ, 15, 42.3
  udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //Context
RArṇ, 15, 50.2
  vedhayet sarvalohāni sparśamātreṇa sundari //Context
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Context
RArṇ, 15, 54.2
  tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //Context
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Context
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Context
RArṇ, 15, 59.2
  tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //Context
RArṇ, 15, 62.2
  pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //Context
RArṇ, 15, 64.2
  sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //Context
RArṇ, 15, 71.2
  jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ //Context
RArṇ, 15, 76.1
  candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /Context
RArṇ, 15, 78.1
  tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /Context
RArṇ, 15, 104.2
  nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /Context
RArṇ, 15, 104.2
  nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /Context
RArṇ, 15, 108.2
  vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ //Context
RArṇ, 15, 128.3
  śatāṃśena tu candrārkaṃ vedhayet suravandite //Context
RArṇ, 15, 129.2
  sārayitvā tato hemnā vedhayecca sahasrakam //Context
RArṇ, 15, 130.1
  evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /Context
RArṇ, 15, 145.2
  vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //Context
RArṇ, 15, 147.1
  khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /Context
RArṇ, 15, 147.2
  baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram //Context
RArṇ, 15, 159.2
  vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet //Context
RArṇ, 15, 185.2
  lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //Context
RArṇ, 15, 199.1
  pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /Context
RArṇ, 16, 27.2
  vedhayet sarvalohāni bhārasaṃkhyāni pārvati //Context
RArṇ, 16, 64.2
  krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //Context
RArṇ, 16, 82.2
  vedhayedaṣṭalohāni devānāmapi durlabham //Context
RArṇ, 16, 88.1
  vedhayet sarvalohāni chede dāhe na saṃśayaḥ /Context
RArṇ, 17, 32.2
  vedhayet śuddhasūtena śatāṃśena sureśvari //Context
RArṇ, 17, 39.0
  sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //Context
RArṇ, 17, 91.1
  pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /Context
RArṇ, 17, 91.2
  tattālaṃ melayettāre drutaṃ siktena vedhayet //Context
RArṇ, 17, 101.2
  vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //Context
RArṇ, 17, 102.2
  kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //Context
RArṇ, 17, 122.1
  śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /Context
RArṇ, 17, 132.2
  śataṃ pītasahasreṇa koṭimardhena vidhyati //Context
RArṇ, 17, 155.1
  krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /Context
RArṇ, 17, 162.0
  udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam //Context
RArṇ, 6, 56.2
  vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //Context
RArṇ, 8, 15.3
  sparśanaṃ caivamālokya śatakoṭistu vidhyate //Context
RArṇ, 8, 63.2
  candrārkapattralepena śatabhāgena vedhayet //Context
RArṇ, 8, 71.1
  puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /Context