Fundstellen

RMañj, 2, 30.1
  bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /Kontext
RMañj, 5, 12.1
  galitasya suvarṇasya ṣoḍaśāṃśena sīsakam /Kontext
RMañj, 5, 14.2
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //Kontext
RMañj, 5, 38.1
  nāgavaṅgau ca galitau ravidugdhena secayet /Kontext
RMañj, 5, 39.1
  tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ /Kontext
RMañj, 5, 40.2
  tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //Kontext
RMañj, 5, 43.1
  evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /Kontext
RMañj, 5, 43.2
  tārastho rañjano nāgo vātapittakaphāpahaḥ //Kontext
RMañj, 6, 6.1
  rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /Kontext
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Kontext
RMañj, 6, 185.1
  sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /Kontext