Fundstellen

RSK, 1, 36.2
  evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //Kontext
RSK, 2, 1.1
  hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /Kontext
RSK, 2, 6.2
  suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam //Kontext
RSK, 2, 10.2
  vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //Kontext
RSK, 2, 11.2
  gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu //Kontext
RSK, 2, 15.2
  miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi //Kontext
RSK, 2, 26.1
  kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /Kontext
RSK, 2, 31.1
  vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /Kontext
RSK, 2, 32.2
  nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam //Kontext
RSK, 2, 33.1
  mṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ /Kontext