Fundstellen

RCūM, 10, 90.1
  ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /Kontext
RCūM, 10, 136.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /Kontext
RCūM, 10, 137.2
  mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //Kontext
RCūM, 10, 138.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /Kontext
RCūM, 11, 10.2
  iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //Kontext
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Kontext
RCūM, 14, 9.1
  tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /Kontext
RCūM, 14, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Kontext
RCūM, 14, 33.1
  jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ /Kontext
RCūM, 14, 145.2
  pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Kontext
RCūM, 14, 146.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham /Kontext
RCūM, 14, 147.2
  drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //Kontext
RCūM, 14, 148.1
  nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /Kontext
RCūM, 14, 148.4
  bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam //Kontext
RCūM, 14, 149.1
  bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /Kontext
RCūM, 14, 149.2
  palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //Kontext
RCūM, 14, 150.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Kontext
RCūM, 14, 153.2
  nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //Kontext
RCūM, 14, 154.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Kontext
RCūM, 14, 154.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Kontext
RCūM, 14, 155.1
  evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /Kontext
RCūM, 14, 179.1
  kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /Kontext
RCūM, 14, 201.1
  tatra prādeśike gartte sīsapātraṃ nidhāya ca /Kontext
RCūM, 14, 202.2
  ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //Kontext
RCūM, 14, 218.2
  śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake //Kontext
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Kontext
RCūM, 15, 48.2
  muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām //Kontext
RCūM, 16, 16.1
  evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /Kontext
RCūM, 16, 17.1
  etau pūtī mahādoṣau nāgavaṅgau niruttamau /Kontext
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Kontext
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RCūM, 4, 34.1
  evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /Kontext
RCūM, 4, 44.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Kontext
RCūM, 4, 48.2
  puṭe puṭe hi nāgasya kuryādutthānaṃ khalu //Kontext
RCūM, 4, 49.2
  iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //Kontext
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Kontext
RCūM, 4, 54.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Kontext
RCūM, 4, 60.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Kontext
RCūM, 4, 68.1
  aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext