References

RAdhy, 1, 14.2
  tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //Context
RAdhy, 1, 15.1
  kapālikālikā vaṅge nāge śyāmakapālike /Context
RAdhy, 1, 19.2
  kuryātāṃ cilharī dehe vaṅganāgakapālike //Context
RAdhy, 1, 37.1
  kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /Context
RAdhy, 1, 37.2
  bīyājalena sampiṣṭāt kapālī nāgasambhavā //Context
RAdhy, 1, 160.2
  rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //Context
RAdhy, 1, 216.1
  māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /Context
RAdhy, 1, 219.1
  gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet /Context
RAdhy, 1, 225.1
  nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /Context
RAdhy, 1, 225.2
  tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ //Context
RAdhy, 1, 231.1
  nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /Context
RAdhy, 1, 233.1
  śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /Context
RAdhy, 1, 237.1
  piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /Context
RAdhy, 1, 237.2
  ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //Context
RAdhy, 1, 240.2
  śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam //Context
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Context
RAdhy, 1, 260.2
  kāntalohe tathā rūpye vaṅge nāge tathaiva ca //Context
RAdhy, 1, 270.1
  nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam /Context
RAdhy, 1, 271.1
  rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate /Context
RAdhy, 1, 356.2
  tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam //Context
RAdhy, 1, 453.2
  rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam //Context