Fundstellen

ŚdhSaṃh, 2, 11, 1.1
  svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /Kontext
ŚdhSaṃh, 2, 11, 4.1
  nāgavaṅgau prataptau ca gālitau tau niṣiñcayet /Kontext
ŚdhSaṃh, 2, 11, 40.2
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ //Kontext
ŚdhSaṃh, 2, 11, 41.2
  tato dviyāmamātreṇa vaṅgabhasma prajāyate //Kontext
ŚdhSaṃh, 2, 11, 43.2
  evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam //Kontext
ŚdhSaṃh, 2, 12, 3.1
  tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam /Kontext
ŚdhSaṃh, 2, 12, 144.1
  vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /Kontext
ŚdhSaṃh, 2, 12, 235.1
  vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam /Kontext
ŚdhSaṃh, 2, 12, 239.2
  tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //Kontext