Fundstellen

RArṇ, 11, 21.1
  tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /Kontext
RArṇ, 11, 58.1
  tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet /Kontext
RArṇ, 11, 157.1
  kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /Kontext
RArṇ, 11, 215.1
  dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam /Kontext
RArṇ, 12, 13.2
  tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //Kontext
RArṇ, 12, 13.2
  tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //Kontext
RArṇ, 12, 138.1
  raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /Kontext
RArṇ, 12, 182.2
  toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 13, 28.2
  vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam //Kontext
RArṇ, 13, 30.2
  vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ //Kontext
RArṇ, 14, 71.1
  baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca /Kontext
RArṇ, 14, 72.2
  andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //Kontext
RArṇ, 14, 73.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Kontext
RArṇ, 14, 90.2
  anena kramayogeṇa vaṅgabhasma prajāyate //Kontext
RArṇ, 14, 92.2
  vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam //Kontext
RArṇ, 14, 100.2
  ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //Kontext
RArṇ, 14, 106.1
  lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /Kontext
RArṇ, 14, 106.2
  bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet //Kontext
RArṇ, 14, 107.1
  mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /Kontext
RArṇ, 14, 107.2
  dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam //Kontext
RArṇ, 14, 110.2
  vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //Kontext
RArṇ, 14, 113.1
  mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca /Kontext
RArṇ, 14, 119.1
  tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /Kontext
RArṇ, 14, 119.2
  vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //Kontext
RArṇ, 14, 121.1
  bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam /Kontext
RArṇ, 14, 124.1
  vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /Kontext
RArṇ, 14, 126.1
  kadācit puṭite tāre punarvaṅgaṃ pradāpayet /Kontext
RArṇ, 14, 131.2
  raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 15, 83.2
  tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /Kontext
RArṇ, 15, 83.3
  andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 15, 108.2
  vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ //Kontext
RArṇ, 15, 109.1
  śuddhavaṅgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 134.1
  nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā /Kontext
RArṇ, 15, 160.2
  hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //Kontext
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /Kontext
RArṇ, 16, 39.1
  athavā vaṅganāgāṃśamekaikaṃ suravandite /Kontext
RArṇ, 16, 40.1
  yadvā vimalavaikrāntavaṅganāgāni rītikā /Kontext
RArṇ, 16, 45.1
  vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet /Kontext
RArṇ, 16, 50.2
  vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam //Kontext
RArṇ, 16, 52.2
  vaṅganāgaṃ tathā śulvaṃ kapālī suravandite //Kontext
RArṇ, 16, 65.1
  ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /Kontext
RArṇ, 16, 67.1
  sūto mṛto hanti samena vaṅgaṃ tenaiva hanyāddviguṇaṃ ca tāram /Kontext
RArṇ, 16, 101.1
  vaṅgatārābhrarasakasnukkṣīrakṛtagolakam /Kontext
RArṇ, 17, 14.0
  arivargahatau vaṅganāgau dvau krāmaṇaṃ param //Kontext
RArṇ, 17, 35.1
  vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam /Kontext
RArṇ, 17, 36.2
  mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet //Kontext
RArṇ, 17, 90.2
  svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //Kontext
RArṇ, 17, 101.2
  vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //Kontext
RArṇ, 17, 102.2
  kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //Kontext
RArṇ, 17, 104.1
  vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /Kontext
RArṇ, 17, 104.2
  ekaviṃśativārāṇi vaṅgaśodhanamuttamam //Kontext
RArṇ, 17, 105.0
  tadvaṅgaṃ jārayet sūtaṃ samaṃ vā dviguṇādikam //Kontext
RArṇ, 17, 106.2
  nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //Kontext
RArṇ, 17, 106.2
  nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //Kontext
RArṇ, 17, 148.1
  rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /Kontext
RArṇ, 17, 148.2
  nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //Kontext
RArṇ, 4, 50.1
  vaṅge jvālā kapotābhā nāge malinadhūmakā /Kontext
RArṇ, 7, 24.2
  vaṅgavaddravate vahnau capalas tena kīrtitaḥ //Kontext
RArṇ, 7, 97.1
  suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam /Kontext
RArṇ, 7, 98.2
  sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau //Kontext
RArṇ, 7, 110.1
  trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /Kontext
RArṇ, 7, 110.2
  śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //Kontext
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Kontext
RArṇ, 7, 115.0
  snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ //Kontext
RArṇ, 7, 148.2
  stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam //Kontext
RArṇ, 7, 152.2
  nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //Kontext
RArṇ, 8, 7.2
  śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //Kontext
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya vā //Kontext
RArṇ, 8, 27.1
  vaṅgamāvartya deveśi punaḥ sūtakayojitam /Kontext
RArṇ, 8, 29.3
  vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //Kontext
RArṇ, 8, 31.1
  hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt /Kontext
RArṇ, 8, 55.1
  nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ /Kontext
RArṇ, 8, 56.2
  samadvitriguṇān tāmre vāhayedvaṅgapannagān //Kontext
RArṇ, 8, 60.1
  rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /Kontext
RArṇ, 8, 60.2
  mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam /Kontext
RArṇ, 8, 70.2
  vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam //Kontext
RArṇ, 8, 71.2
  dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet /Kontext
RArṇ, 8, 71.3
  triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam //Kontext