References

BhPr, 1, 8, 1.1
  svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /Context
BhPr, 1, 8, 17.1
  kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /Context
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Context
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Context
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Context
BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Context
BhPr, 1, 8, 29.2
  kṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate //Context
BhPr, 1, 8, 31.1
  raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /Context
BhPr, 1, 8, 32.1
  siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam /Context
BhPr, 1, 8, 33.1
  yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam /Context
BhPr, 1, 8, 36.2
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Context
BhPr, 1, 8, 38.1
  pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān /Context
BhPr, 1, 8, 69.1
  tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam /Context
BhPr, 1, 8, 69.2
  upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ //Context
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Context
BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Context
BhPr, 2, 3, 71.1
  vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā /Context
BhPr, 2, 3, 72.1
  vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau /Context
BhPr, 2, 3, 74.1
  vaṅganāgau prataptau ca galitau tau niṣecayet /Context
BhPr, 2, 3, 75.1
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /Context
BhPr, 2, 3, 75.2
  piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet //Context
BhPr, 2, 3, 76.1
  tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate /Context
BhPr, 2, 3, 77.3
  evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam //Context
BhPr, 2, 3, 78.1
  vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /Context
BhPr, 2, 3, 79.1
  siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam /Context
BhPr, 2, 3, 80.2
  vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //Context
BhPr, 2, 3, 82.1
  tasya sāhajikā doṣā vaṅgasyeva nidarśitāḥ /Context
BhPr, 2, 3, 87.0
  sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam //Context