References

RHT, 11, 2.2
  hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //Context
RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā /Context
RHT, 11, 11.1
  vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /Context
RHT, 11, 11.1
  vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /Context
RHT, 11, 11.2
  raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //Context
RHT, 14, 7.2
  triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //Context
RHT, 14, 17.1
  vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /Context
RHT, 17, 6.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Context
RHT, 18, 15.1
  vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite /Context
RHT, 18, 69.1
  tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /Context
RHT, 3, 8.2
  vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //Context
RHT, 4, 14.2
  tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam //Context
RHT, 4, 18.1
  vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /Context
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Context
RHT, 5, 20.2
  ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //Context
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Context
RHT, 5, 22.1
  mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam /Context
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Context
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Context
RHT, 5, 51.1
  vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /Context
RHT, 8, 4.2
  bandhaśca sāralohe sārakamatha nāgavaṃgābhyām //Context
RHT, 8, 10.2
  samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //Context
RHT, 9, 6.1
  tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /Context
RHT, 9, 14.1
  śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ /Context