References

RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Context
RArṇ, 15, 181.1
  vākucī brahmabījāni karkaṭāsthīni sundari /Context
RArṇ, 15, 195.2
  saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //Context
RArṇ, 17, 15.1
  mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ /Context
RArṇ, 6, 102.1
  aśvatthabadarībhiṇḍīmākṣīkaṃ karkaṭāsthi ca /Context
RArṇ, 6, 104.1
  bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /Context
RArṇ, 8, 36.1
  ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ /Context
RCint, 3, 135.0
  ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //Context
RHT, 12, 4.1
  ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ /Context
RRÅ, R.kh., 5, 31.2
  aśvatthabadarījhiṇṭīmākṣikaṃ karkaṭāsthi ca //Context
RRÅ, R.kh., 5, 44.1
  kṛṣṇakarkaṭamāṃsena veṣṭayed bahiḥ /Context
RRÅ, V.kh., 17, 51.1
  iṃdragopaṃ kulīrāsthi devadālyāśca bījakam /Context
RRÅ, V.kh., 2, 33.2
  gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet //Context
RRÅ, V.kh., 7, 15.2
  jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //Context
RRÅ, V.kh., 9, 5.2
  strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /Context
RRÅ, V.kh., 9, 7.2
  snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //Context
RRS, 10, 74.2
  karkaṭīśiśumārī ca gośūkaranarodbhavā /Context