References

RHT, 10, 6.2
  nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //Context
RHT, 10, 7.1
  vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /Context
RHT, 10, 11.2
  abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham //Context
RHT, 10, 17.2
  saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //Context
RHT, 11, 3.1
  ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam /Context
RHT, 11, 4.1
  mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /Context
RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā /Context
RHT, 11, 11.1
  vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /Context
RHT, 11, 11.1
  vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /Context
RHT, 11, 11.2
  raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //Context
RHT, 11, 12.2
  bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //Context
RHT, 12, 7.1
  madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /Context
RHT, 12, 8.1
  sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /Context
RHT, 12, 10.1
  kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /Context
RHT, 12, 10.2
  raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //Context
RHT, 12, 11.1
  saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /Context
RHT, 13, 1.1
  mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam /Context
RHT, 13, 1.2
  mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam //Context
RHT, 13, 2.1
  mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi /Context
RHT, 13, 2.2
  kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam //Context
RHT, 13, 2.2
  kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam //Context
RHT, 13, 3.1
  mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam /Context
RHT, 13, 4.2
  kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //Context
RHT, 13, 5.1
  kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva /Context
RHT, 13, 5.2
  hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //Context
RHT, 13, 5.2
  hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //Context
RHT, 13, 6.0
  kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ //Context
RHT, 13, 8.1
  na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni /Context
RHT, 14, 10.2
  nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //Context
RHT, 15, 1.1
  vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām /Context
RHT, 15, 2.1
  vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /Context
RHT, 15, 3.2
  drutajātamabhrakasatvaṃ mūṣāyāṃ rasanibhaṃ bhavati //Context
RHT, 15, 4.2
  drutamāste'bhrakasattvaṃ tadvatsarvāṇi lohāni //Context
RHT, 15, 5.1
  gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām /Context
RHT, 15, 6.1
  gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam /Context
RHT, 15, 11.1
  abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu /Context
RHT, 18, 15.1
  vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite /Context
RHT, 18, 25.1
  rājāvartakavimalapītābhragandhatāpyarasakaiśca /Context
RHT, 18, 28.1
  śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /Context
RHT, 18, 47.1
  abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /Context
RHT, 2, 1.2
  dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //Context
RHT, 2, 14.1
  ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /Context
RHT, 3, 1.1
  ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ /Context
RHT, 3, 3.2
  na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //Context
RHT, 3, 4.1
  abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /Context
RHT, 3, 5.1
  niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /Context
RHT, 3, 6.2
  ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //Context
RHT, 3, 7.2
  paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //Context
RHT, 3, 9.1
  gaganarasoparasāmṛtaloharasāyasādicūrṇāni /Context
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Context
RHT, 3, 11.1
  truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /Context
RHT, 3, 13.1
  iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /Context
RHT, 3, 14.1
  dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /Context
RHT, 3, 16.2
  carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //Context
RHT, 3, 17.1
  anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /Context
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Context
RHT, 3, 18.2
  prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //Context
RHT, 3, 19.1
  taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /Context
RHT, 3, 22.1
  tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /Context
RHT, 3, 23.2
  tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //Context
RHT, 3, 27.1
  itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā /Context
RHT, 3, 29.1
  no previewContext
RHT, 4, 1.1
  kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /Context
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Context
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Context
RHT, 4, 2.1
  niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /Context
RHT, 4, 3.1
  muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /Context
RHT, 4, 5.2
  abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ //Context
RHT, 4, 7.1
  sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /Context
RHT, 4, 8.2
  trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ //Context
RHT, 4, 9.1
  muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /Context
RHT, 4, 12.1
  bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ /Context
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Context
RHT, 4, 14.1
  mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati /Context
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Context
RHT, 4, 16.1
  satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /Context
RHT, 4, 17.1
  lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /Context
RHT, 4, 18.1
  vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /Context
RHT, 4, 19.2
  vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca //Context
RHT, 4, 20.1
  taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /Context
RHT, 4, 21.1
  ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /Context
RHT, 4, 22.1
  iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /Context
RHT, 4, 24.1
  cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /Context
RHT, 4, 24.1
  cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /Context
RHT, 4, 25.1
  abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte /Context
RHT, 4, 26.1
  gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /Context
RHT, 4, 26.1
  gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /Context
RHT, 4, 26.2
  kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //Context
RHT, 5, 1.1
  yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni /Context
RHT, 5, 19.1
  rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /Context
RHT, 5, 20.1
  abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /Context
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam /Context
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Context
RHT, 6, 13.1
  pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau /Context
RHT, 6, 14.2
  niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //Context
RHT, 6, 15.2
  niṣkampo gatirahito vijñātavyo'bhrajīrṇastu //Context
RHT, 8, 1.1
  jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /Context
RHT, 8, 1.1
  jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /Context
RHT, 8, 2.1
  kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /Context
RHT, 8, 4.1
  balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Context
RHT, 8, 6.2
  vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //Context
RHT, 8, 8.1
  kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /Context
RHT, 8, 16.1
  atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /Context
RHT, 9, 2.1
  tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /Context
RHT, 9, 6.1
  tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /Context