References

RPSudh, 1, 8.2
  ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //Context
RPSudh, 1, 93.1
  atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /Context
RPSudh, 2, 109.2
  sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //Context
RPSudh, 4, 32.2
  puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /Context
RPSudh, 4, 57.1
  yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /Context
RPSudh, 4, 65.1
  muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam /Context
RPSudh, 4, 92.0
  sarvarogān haratyāśu śaktidāyi guṇādhikam //Context
RPSudh, 4, 118.1
  saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /Context
RPSudh, 5, 53.2
  abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //Context
RPSudh, 5, 64.2
  vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //Context
RPSudh, 5, 81.2
  guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //Context
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Context
RPSudh, 6, 18.1
  sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /Context
RPSudh, 6, 53.2
  gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //Context
RPSudh, 6, 83.2
  pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //Context
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Context