References

RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Context
RCint, 3, 52.1
  hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /Context
RCint, 3, 52.2
  vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //Context
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Context
RCint, 4, 21.2
  mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //Context
RCint, 6, 17.2
  śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //Context
RCint, 6, 22.2
  ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //Context
RCint, 6, 58.1
  puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /Context
RCint, 7, 23.2
  viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ //Context
RCint, 7, 69.3
  tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //Context
RCint, 7, 111.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Context
RCint, 8, 151.1
  trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /Context
RCint, 8, 151.2
  prakṛtiviśeṣe sūkṣmau guṇadoṣau janayatītyalpam //Context
RCint, 8, 156.2
  etattato guṇottaramityamunā snehanīyaṃ tat //Context
RCint, 8, 157.2
  kevalam apīdam aśitaṃ janatyayaso guṇān kiyataḥ //Context
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Context