References

RCūM, 10, 61.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RCūM, 10, 61.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RCūM, 10, 65.2
  mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ //Context
RCūM, 10, 104.2
  puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ //Context
RCūM, 10, 126.1
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /Context
RCūM, 11, 91.1
  boddāraśṛṅgamityaṣṭau sādhāraṇarasā matāḥ /Context
RCūM, 12, 21.1
  aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /Context
RCūM, 12, 21.1
  aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /Context
RCūM, 12, 33.2
  aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ //Context
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Context
RCūM, 12, 56.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Context
RCūM, 14, 47.1
  dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /Context
RCūM, 14, 47.2
  nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam //Context
RCūM, 14, 118.1
  tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /Context
RCūM, 14, 141.1
  tato guggulutoyena mardayitvā dināṣṭakam /Context
RCūM, 14, 173.1
  aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca /Context
RCūM, 15, 1.2
  daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //Context
RCūM, 15, 10.2
  tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā //Context
RCūM, 16, 49.2
  jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ /Context
RCūM, 3, 34.2
  daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //Context
RCūM, 4, 77.1
  drute vahnisthite lauhe viramyāṣṭanimeṣakam /Context
RCūM, 5, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /Context
RCūM, 5, 17.2
  aṣṭāṅgulamitā samyak vartulā cipaṭī tale //Context
RCūM, 5, 79.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Context
RCūM, 5, 79.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Context
RCūM, 5, 119.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syādvṛntākamūṣikā /Context
RCūM, 5, 126.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RCūM, 5, 155.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /Context