References

RArṇ, 11, 204.1
  śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /Context
RArṇ, 12, 114.1
  jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /Context
RArṇ, 17, 9.2
  viṣṇukrāntā madhūcchiṣṭaṃ rudhiraṃ dvipadīrajaḥ //Context
RArṇ, 7, 91.2
  śigrumūlamadhūcchiṣṭaṃ pathyāgugguludhātavaḥ //Context
RājNigh, 13, 74.1
  sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam /Context
RājNigh, 13, 74.1
  sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam /Context
RājNigh, 13, 74.1
  sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam /Context
RājNigh, 13, 74.1
  sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam /Context
RājNigh, 13, 74.1
  sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam /Context
RājNigh, 13, 74.2
  madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam //Context
RājNigh, 13, 74.2
  madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam //Context
RājNigh, 13, 74.2
  madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam //Context
RājNigh, 13, 74.2
  madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam //Context
RājNigh, 13, 75.1
  kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā /Context
RājNigh, 13, 75.1
  kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā /Context
RājNigh, 13, 75.1
  kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā /Context
RājNigh, 13, 75.1
  kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā /Context
RājNigh, 13, 75.2
  kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam /Context
RājNigh, 13, 75.2
  kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam /Context
RājNigh, 13, 75.2
  kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam /Context
RājNigh, 13, 75.2
  kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam /Context
RājNigh, 13, 75.3
  madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati //Context
RājNigh, 13, 75.3
  madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati //Context
RājNigh, 13, 76.1
  sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /Context
RCint, 3, 173.1
  tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /Context
RHT, 16, 15.1
  tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /Context
RRÅ, V.kh., 12, 23.1
  tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /Context
RRÅ, V.kh., 18, 123.1
  tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet /Context
RRÅ, V.kh., 18, 176.1
  anenaiva śatāṃśena madhūcchiṣṭena lepayet /Context
RRÅ, V.kh., 19, 106.2
  sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //Context
RRÅ, V.kh., 20, 92.2
  loṇavatsphuṭito dhāturmṛduḥ syāt sikthako yathā //Context
RRÅ, V.kh., 20, 112.2
  loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ //Context
RRÅ, V.kh., 5, 7.2
  nāgavaikrāntayogena madhūcchiṣṭena lepayet //Context