References

RPSudh, 1, 11.2
  mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ //Context
RPSudh, 1, 97.2
  abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi //Context
RPSudh, 1, 121.1
  dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā /Context
RPSudh, 1, 122.2
  anyā pidhānikā mūṣā sunimnā chidrasaṃyutā //Context
RPSudh, 1, 123.1
  śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet /Context
RPSudh, 1, 127.1
  bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /Context
RPSudh, 1, 127.2
  pidhānena dvitīyena mūṣāvaktraṃ nirundhayet //Context
RPSudh, 1, 128.1
  bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /Context
RPSudh, 1, 128.2
  mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //Context
RPSudh, 10, 9.1
  atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /Context
RPSudh, 10, 9.2
  mūṣā kumudikā proktā kovikā karahāṭikā //Context
RPSudh, 10, 9.2
  mūṣā kumudikā proktā kovikā karahāṭikā //Context
RPSudh, 10, 9.2
  mūṣā kumudikā proktā kovikā karahāṭikā //Context
RPSudh, 10, 9.2
  mūṣā kumudikā proktā kovikā karahāṭikā //Context
RPSudh, 10, 10.1
  pātinī kathyate saiva vahnimitrā prakīrtitā /Context
RPSudh, 10, 10.1
  pātinī kathyate saiva vahnimitrā prakīrtitā /Context
RPSudh, 10, 11.1
  tayā yā racitā mūṣā yogamūṣeti kathyate /Context
RPSudh, 10, 12.2
  tanmṛdā racitā mūṣā gāramūṣeti kathyate //Context
RPSudh, 10, 14.2
  raktavargayutā mṛtsnākāritā mūṣikā śubhā //Context
RPSudh, 10, 15.1
  turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /Context
RPSudh, 10, 19.1
  saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /Context
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Context
RPSudh, 10, 23.1
  gostanākāramūṣā yā mukhopari vimudritā /Context
RPSudh, 10, 23.2
  satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //Context
RPSudh, 10, 27.2
  mañjūṣākāramūṣā sā kathitā rasamāraṇe //Context
RPSudh, 10, 28.1
  bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ /Context
RPSudh, 10, 29.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā /Context
RPSudh, 10, 29.2
  mūṣā sā musalākhyā syāccakrībaddharase hitā //Context
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Context
RPSudh, 10, 51.1
  mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /Context
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Context
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Context
RPSudh, 2, 25.1
  tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet /Context
RPSudh, 2, 25.2
  anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet //Context
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Context
RPSudh, 2, 41.1
  svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām /Context
RPSudh, 2, 47.2
  lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam //Context
RPSudh, 2, 49.1
  bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham /Context
RPSudh, 2, 60.2
  kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //Context
RPSudh, 2, 62.1
  kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /Context
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Context
RPSudh, 3, 36.1
  mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset /Context
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Context
RPSudh, 3, 61.1
  rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /Context
RPSudh, 4, 24.2
  tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //Context
RPSudh, 4, 28.2
  mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset //Context
RPSudh, 5, 45.2
  śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet //Context
RPSudh, 5, 65.2
  śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai //Context
RPSudh, 5, 73.1
  nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā /Context
RPSudh, 5, 89.1
  ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā /Context
RPSudh, 5, 95.1
  nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /Context
RPSudh, 5, 126.1
  pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām /Context
RPSudh, 5, 126.2
  nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset //Context
RPSudh, 5, 126.2
  nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset //Context
RPSudh, 5, 127.2
  lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //Context
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Context