References

RRS, 10, 72.2
  apāmārgāddevadālīdantītumburuvigrahāt //Context
RRS, 11, 114.1
  kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /Context
RRS, 11, 118.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Context
RRS, 3, 38.2
  athāpāmārgatoyena satailamaricena hi //Context
RRS, 5, 164.1
  dāḍimasya mayūrasya rasena ca pṛthak pṛthak /Context
RRS, 5, 176.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Context
RRS, 5, 240.0
  apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam //Context
RRS, 5, 242.0
  kvāthai raktāpāmārgasya vākucītailamāharet //Context