Fundstellen

RArṇ, 10, 34.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ /Kontext
RArṇ, 10, 34.2
  māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet //Kontext
RArṇ, 12, 92.1
  mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam /Kontext
RArṇ, 12, 92.1
  mṛtagolakamāṣaikaṃ māṣaikaṃ hemagolakam /Kontext
RArṇ, 12, 245.3
  dinamekaṃ tathā sūtaṃ svarṇamāṣadvayānvitam /Kontext
RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Kontext
RCint, 3, 195.1
  tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /Kontext
RCint, 6, 27.1
  svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /Kontext
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Kontext
RCint, 8, 19.1
  māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam /Kontext
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Kontext
RCint, 8, 186.2
  yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //Kontext
RCint, 8, 189.1
  teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /Kontext
RCint, 8, 189.1
  teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /Kontext
RCint, 8, 189.2
  sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //Kontext
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Kontext
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Kontext
RMañj, 6, 25.2
  māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet //Kontext
RMañj, 6, 44.0
  imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //Kontext
RMañj, 6, 50.2
  māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram /Kontext
RMañj, 6, 151.2
  māṣamātraraso deyo madhunā maricaiḥ saha //Kontext
RMañj, 6, 163.2
  rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //Kontext
RMañj, 6, 180.1
  māṣaikamārdrakadrāvair lehayed vātanāśanam /Kontext
RMañj, 6, 184.2
  māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye //Kontext
RMañj, 6, 197.1
  māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ /Kontext
RMañj, 6, 201.3
  māṣadvayaṃ saindhavatakrapītam khalu bhojanānte //Kontext
RMañj, 6, 214.1
  māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /Kontext
RMañj, 6, 216.1
  trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /Kontext
RMañj, 6, 222.1
  dinānte vaṭikā kāryā māṣamātrā pramehahā /Kontext
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Kontext
RMañj, 6, 323.2
  māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //Kontext
RMañj, 6, 329.2
  māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //Kontext
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Kontext
RPSudh, 5, 131.2
  māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //Kontext
RRÅ, R.kh., 8, 28.2
  hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam //Kontext
RRÅ, V.kh., 12, 3.2
  karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //Kontext
RRÅ, V.kh., 14, 2.1
  svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /Kontext
RRÅ, V.kh., 19, 58.2
  māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //Kontext
RRÅ, V.kh., 19, 101.1
  tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /Kontext
RRÅ, V.kh., 19, 101.2
  māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //Kontext
RRÅ, V.kh., 19, 126.1
  māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /Kontext
RRÅ, V.kh., 7, 73.1
  māṣamātraṃ kṣipedetattaptakhalve vimardayet /Kontext
RRÅ, V.kh., 7, 74.1
  asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 7, 74.1
  asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 7, 74.2
  śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //Kontext
RRS, 11, 3.2
  ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ /Kontext
RRS, 11, 3.3
  māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //Kontext
RRS, 11, 6.1
  syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /Kontext
RRS, 11, 6.2
  dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //Kontext
ŚdhSaṃh, 2, 12, 49.2
  māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram //Kontext
ŚdhSaṃh, 2, 12, 53.1
  māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /Kontext
ŚdhSaṃh, 2, 12, 58.1
  māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /Kontext
ŚdhSaṃh, 2, 12, 85.2
  māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //Kontext
ŚdhSaṃh, 2, 12, 171.1
  mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /Kontext
ŚdhSaṃh, 2, 12, 196.1
  māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /Kontext
ŚdhSaṃh, 2, 12, 216.2
  trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //Kontext
ŚdhSaṃh, 2, 12, 229.1
  māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /Kontext
ŚdhSaṃh, 2, 12, 232.1
  māṣaikamārdrakadrāvairlehayedvātanāśanam /Kontext
ŚdhSaṃh, 2, 12, 237.1
  māṣamātro raso deyaḥ saṃnipāte sudāruṇe /Kontext
ŚdhSaṃh, 2, 12, 251.2
  māṣamātro raso deyo madhunā maricaistathā //Kontext