References

RArṇ, 11, 99.2
  kaṭutumbasya bījāni tasyārdhena tu dāpayet //Context
RArṇ, 11, 127.2
  kaṭutumbasya bījāni mṛtalohāni pācayet //Context
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Context
RArṇ, 12, 100.1
  vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /Context
RArṇ, 12, 145.1
  āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /Context
RArṇ, 12, 157.0
  tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //Context
RArṇ, 12, 159.1
  bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /Context
RArṇ, 12, 185.1
  bījāni sitaguñjāyāḥ puṣpayogena vāpayet /Context
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Context
RArṇ, 13, 17.2
  nārīkusumapālāśabījatailasamanvitaiḥ /Context
RArṇ, 14, 150.1
  timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam /Context
RArṇ, 15, 94.1
  kaṭukośātakībījaṃ caṇḍālīkandameva ca /Context
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Context
RArṇ, 15, 126.1
  brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /Context
RArṇ, 15, 126.1
  brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /Context
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Context
RArṇ, 15, 148.2
  kokilā karavīraṃ ca bījaṃ conmattakasya ca /Context
RArṇ, 15, 165.1
  śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /Context
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Context
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Context
RArṇ, 15, 181.1
  vākucī brahmabījāni karkaṭāsthīni sundari /Context
RArṇ, 15, 182.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /Context
RArṇ, 15, 182.2
  karakasya tu bījāni lohāṣṭāṃśena mardayet //Context
RArṇ, 15, 183.2
  vākucī brahmabījāni snuhyarkakṣīrasaindhavam /Context
RArṇ, 15, 189.1
  vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /Context
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Context
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Context
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Context
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Context
RArṇ, 15, 195.1
  vākucī brahmabījāni jīrakadvayaguggulu /Context
RArṇ, 16, 20.2
  tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //Context
RArṇ, 16, 85.2
  triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //Context
RArṇ, 17, 128.1
  kārpāsabījadaradatutthasaindhavagairikaiḥ /Context
RArṇ, 5, 14.2
  vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //Context
RArṇ, 5, 16.3
  ekaikamoṣadhībījaṃ mārayed rasabhairavam //Context
RArṇ, 6, 24.1
  kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /Context
RArṇ, 6, 90.2
  ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /Context
RArṇ, 6, 91.2
  peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā //Context
RArṇ, 6, 98.1
  amṛtākandatimirabījatvakkṣīraveṣṭitam /Context
RArṇ, 7, 69.1
  jvālinībījacūrṇena matsyapittaiśca bhāvayet /Context
RArṇ, 7, 113.2
  kuberākṣasya bījāni mallikāyāśca sundari //Context
RArṇ, 8, 32.1
  lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam /Context
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Context
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Context