References

RMañj, 2, 13.1
  karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje /Context
RMañj, 3, 9.1
  bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /Context
RMañj, 3, 24.1
  vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Context
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Context
RMañj, 5, 58.2
  kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //Context
RMañj, 6, 43.2
  ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //Context
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Context
RMañj, 6, 215.2
  dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //Context
RMañj, 6, 231.2
  yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //Context
RMañj, 6, 256.1
  gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /Context
RMañj, 6, 275.2
  bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //Context
RMañj, 6, 308.2
  ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //Context